Book Title: Nandisutra Mool Path
Author(s): Chotelal Yati
Publisher: Chotelal Yati

View full book text
Previous | Next

Page 20
________________ [१८] नाणं च । से किं तं भवत्थकेवलनाणं ? भवत्थकेवलनाणं दुविहं पण्णत्तं, तंजहा - सजोगि भवत्थकेवलनाणं च अजोगिभवत्थकेवलनाणं च । से किं तं सजोगि भवत्थकेवलनाणं ? सजोगि भवत्थकेवलनाणं दुविहं पण्णत्तं, तंजहा — पढमसमयसजोगिभवत्थ, केवलनाणं च पढम समय सजोगिभवत्थकेवलनाणं 'च, अहवा चरमसमयसजोगि भवत्थ केवलनाणं च अचरम समयसजोगिभवत्थकेवलनाणं च, से तं सजोगि भवत्थकेवलनाणं । से किं तं अजोगिभवत्थकेवलनाणं? अजोगि भवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहा - पढमसमय जोगि भवत्थकेवलनाणं च अपढमसमय जोगिभवत्थकेवलनाणं च अहवा चरमसमय अजोगि भवत्थकेवलनाणं च अचरमसमयअजोगि भवत्थकेवलनाणं च, से त्तं अजोगि भवत्थकेवलनाणं, से त्तं भवत्थकेवलनाणं || सू० ॥ १६ ॥ से किं तं सिद्धकेवलनाणं? सिद्धकेवलनाणं दुविहं परणत्तं, तंजहा - अणंतर सिद्धकेवलनाणं च परंपरसिद्ध केवल नाणं च ॥ सू०॥ २० ॥ से किं तं अणंतरसिद्धकेवलनाणं ? अणंतर सिद्ध केवलनाणं पन्नरस विहं पण्णत्तं, तंजहातित्थसिद्धा १, अतित्थसिद्धा २, तित्थयरसिद्धा ३, अतित्थयरसिद्धा ४ सयंबुद्धसिद्धा ५, पत्तेयबुद्ध M

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60