Book Title: Nandisutra Mool Path
Author(s): Chotelal Yati
Publisher: Chotelal Yati

View full book text
Previous | Next

Page 29
________________ [ २७ ] एस सुमिणे; तो अवायं पविसइ, तो से उवगर्य हवइ, तो धारणं पविसइ, तो णं धारेइ संखेज्जं वा कालं, असंखेज्जं वा कालं, से त्तं मल्लगदिहतेणं ॥ सू० ३५ ॥ तं समासश्रो चउम्विहं पएणतं, तंजहा व्वरो, खित्तत्रो, कालो, भावप्रो, तत्थ व्वो णं आभिणिबोहियनाणी आएसेणं सव्वाइं व्वाई जाणइ, न पासइ । खेत्तप्रोणं आभिणिषोहियनाणी आएसेणं सव्वं खेत्तं जाणइ न पासइ। कालो णं आभिणिबोहियनाणी आएसेणं सव्वं कालं जाणा न पासइ। भावप्रोणं आभिणिबोहियनाणी आएसेणं सव्वे भावे जाणइ, न पासइ । उग्गह ईहाऽवाओ, य धारणा एव हुँति चत्तारि । भाभिणिवोहियनाणस्स भेयवत्थू समासेणं ॥ ८२ ॥ * अत्थाणं उग्गहणम्मि उग्गहो तह वियालणे ईहा । ववसायम्मि अवाओ, धरणं पुण धारणं विति ॥८॥ उग्गह इकं समयं, ईहावाया मुहुत्तमद्धतु। कालमसंखं संख, च धारणा होई नायव्वा ॥८४॥ पुढे सुणेइ सई, रुवं पुण पासइ अपुढे तु। गंधं रसं च फासंच, बद्धपुढे वियागरे॥८५ ॥ - * अस्थाणं उग्गहणं, च उग्गहं तह वियालणं हं । ववसायं च श्रवायं धरणं पुण धारणं विति ॥ १ ॥ इति पाठान्तरगाथा ।

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60