________________
[ ४७ ]
६ केउभूयं ७ पडिग्गहो ८ संसारपडिग्गहो ६ नंदावत्तं १० ‘ोगाढावत्तं ११, से त्तं श्रोगाढसेणियापरिकम्मे ४। से किं तं उवसंपजणसेणियापरि कम्मे ? उवसंपज्जणसेणिया परिकम्मे इकारसविहे पण्णत्ते, तंजहा-पाढोागासपयाई १ केभूयं २ रासिबद्ध३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूयं ७ पडिग्गहो ८संसारपडिग्गहो । नंदावत्तं १० उवसंपजणवत्तं ११, सेत्तं उवसंपजणसेणियापरिकम्मे ५ । से किं तं विप्पजहणसेणियापरिकम्मे ? विप्पजहणसेणियापरिकम्मे इकारसविहे पएणत्ते. तंजहा-पाढोागासपयाइं १ केभूयं २ रासिबद्ध३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूयं ७ पडिग्गहो ८ संसारपडिग्गहो: नंदावत्तं १०विप्पजहणावत्तं ११, से तं विप्पजहणसेणियापरिकम्मे ६ । से किं तं चुयाच्यसेणियापरिकम्मे ? चुयाचुयसेणियापरिकम्मे इकारसविहे पन्नत्ते, तंजहा-पाढोागासपयाइं १ केउभूयं २ रासिबद्ध ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूयं ७ पडिग्गहो ८ संसारपडिग्गहो ६ नंदावत्तं १० चुयाचुयवत्तं ११,सेत्तं चुयाचुयसेणियापरिकम्मे ७। छ चउक्कनइयाई, सत्त तेरासियाई; सेत्तंपरिकम्मे १।