Book Title: Nandisutra Mool Path
Author(s): Chotelal Yati
Publisher: Chotelal Yati

View full book text
Previous | Next

Page 48
________________ [ ४६ ] 1 रिकम्मे ७ । से किं तं सिद्ध सेणियापरिकम्मे ? सिद्धसेणियापरिकम्मे चउदसविहे पण्णत्ते, तंजहा-मउगा पया १ एगट्ठियपयाई २ अट्ठपयाई ३ पाढीचागासपयाई ४ केभूयं ५ रासिषद्ध ६ एगगुणं ७ दुगुणंद तिगुणं ६ केभूयं १० पडिग्गहो ११ संसार पडिग्गहो १२ नंदावतं १३ सिद्धावत्तं १४, से तं सिद्धसेपियापरिकम्मे १ । से किं तं मणुस्ससेणियापरिकम्मे ? मणुस्ससेणियापरिकम्मे चउद्दसविहे पणते, तंजा - माज्यापयाई १ एगट्टियपवाई २ अट्ठपयाई ३ पाढोगासपाई ४ केउभूयं ५ रासिबद्ध ६ एगगुणं ७ दुगुणं तिगुणं ६ केभूयं १० पडिग्गहो ११ संसार डिग्गहो १२ नंदावत्तं १३ मणुस्सावत्तं १४, सेतं मणुस्स सेणियापरिकम्मे २ । से किं तं पुसेणिया परिकम्मे ? पुट्ठसेणियापरिकम्मे इक्कारसविहे पत्ते, तंजहा - पाढो आागासपयाई १ केउ भूयं २ रासबद्ध ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूयं ७ पडिग्गहो ८ संसारपडिग्गहो ६ नंदावत्तं १० पुट्ठावत्तं ११, से तं पुट्ठसेणियापरिकम्मे ३ । से किं तं श्रगाढ सेणियापरिकम्मे ? गाढसेणियापरिकम्मे sarafat पत्ते, तंजहा- पाढो आगासपधाई १ के भूयं २ रासबद्ध ३ एगगुणं ४ दुगुणं ५ तिगुणं

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60