Book Title: Nandisutra Mool Path
Author(s): Chotelal Yati
Publisher: Chotelal Yati
View full book text
________________
[ ३२ ]
सियं, अहवा भवसिद्धियस्स सुयं साइयं सपज्जवसियं च अभवसिद्धियस्स सुयं अणाइयं अपज्जवसियं च सव्वागासपएसग्गं सव्वागासपएसेहिं अनंतगुणियं पज्जवक्खरं निष्फज्जइ, सव्वजीवापि य णं अक्खरस्स अनंतभागो, निच्चुग्घाडियो जइ पुण सोऽवि आवरिज्जा तेणं जीवो अजीवत्तं पाविज्जा, -- “ सुट्टुवि मेहसमुदए, होइ पभा चंदसूराणं" से तं साइयं सपज्जवसियं, से त्तं अणाइयं अपज्जवसियं ॥ सू० ॥ ४२ ॥ से किं तं गमियं ? गभियं दिट्टिवाओ, से किं तं गमियं गमियं कालियं सुर्य, से तं गमियं से त्तं गमियं । श्रहवा तं समासत्र दुविहं पण्णत्तं, तंजहा - अंगपविट्ठ, अंग बाहिरं च । से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पण्णत्तं, तंजहा - आवस्सयं च, आवस्सयवहरितं च । से किं तं श्रवस्सयं ? आवस्सयं छव्विहं पण्णत्तं, तंजहा - सामाइयं, चग्वी सत्थत्रो, वंदणयं, पडिक्कमणं, काउस्सग्गो, पच्चक्खाणं; से तं आवस्मयं । से किं तं वस्सयवहरितं ? आवस्सयवइरित्तं दुविहं पण्णत्तं, तंजहा- कालियं च, उक्कालियं च । सेकिंतं उक्का लियं २ अणेगविहं पण्णत्तं, तंजहादसवेयालियं, कप्पियाकप्पियं, चुल्लकप्पसुयं, महाक

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60