Book Title: Nandanvan Kalpataru 2009 00 SrNo 22 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 5
________________ वाचकानां प्रतिभावः "नन्दनवनकल्पतरुप्रशंसा" देवराजरक्षिते देवलोकनन्दने । भक्तवाञ्छितप्रदः कल्पपादपो महान् ॥१॥ कल्पवृक्षभूषितं नन्दनं दिवि स्थितम् । शब्दपुष्पसंयुतं मर्त्यलोकमागतम् ॥२॥ धरातले नन्दनकाननस्थो विद्वज्जनानन्दकरः स वृक्षः । षण्मासषण्मासविशेषकल्पो जयत्यसौ जैनमतप्रशस्तः ।।३।। जिनमतपरिपक्वः सुन्दरो लोकमान्यो विविधबुधविचारैः पूरितः सर्वपूज्यः । फलभरनतशाखानम्रकल्पद्रुमोऽयं भुवि जनमनवाञ्छापूरणेऽत्यन्तदक्षः ॥४॥ नन्दनवनकल्पतरुर्जगति मानवमनमोदरतो जयति। सुन्दरवचनामृतबोधरतश्चन्द्रधवलकीर्त्यजरो भवतु ॥५॥ विद्वान् महाबलेश्वरशास्त्री बेङ्गलूरुः Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 106