SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभावः "नन्दनवनकल्पतरुप्रशंसा" देवराजरक्षिते देवलोकनन्दने । भक्तवाञ्छितप्रदः कल्पपादपो महान् ॥१॥ कल्पवृक्षभूषितं नन्दनं दिवि स्थितम् । शब्दपुष्पसंयुतं मर्त्यलोकमागतम् ॥२॥ धरातले नन्दनकाननस्थो विद्वज्जनानन्दकरः स वृक्षः । षण्मासषण्मासविशेषकल्पो जयत्यसौ जैनमतप्रशस्तः ।।३।। जिनमतपरिपक्वः सुन्दरो लोकमान्यो विविधबुधविचारैः पूरितः सर्वपूज्यः । फलभरनतशाखानम्रकल्पद्रुमोऽयं भुवि जनमनवाञ्छापूरणेऽत्यन्तदक्षः ॥४॥ नन्दनवनकल्पतरुर्जगति मानवमनमोदरतो जयति। सुन्दरवचनामृतबोधरतश्चन्द्रधवलकीर्त्यजरो भवतु ॥५॥ विद्वान् महाबलेश्वरशास्त्री बेङ्गलूरुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy