Book Title: Mantra Divakar
Author(s): Dhirajlal Tokarshi Shah
Publisher: Pragna Prakashan Mandir
View full book text
________________
દક્ષિણાવર્ત શખના કહે
३४८: अथ दक्षिणावर्तशङ्खस्तुतिः .. नमामि देवं सकलार्थसिद्धिई, सुश्वेतवर्ण कमलासहोदरम् । क्षीरोदपुत्रं मनसोऽर्थदायकं, राज्यार्थसन्तानफलप्रदं भजे ॥६॥ कल्याणकारी दुरितापहारी, मनोऽर्थधारी घनविघ्नतारी । - श्रीदक्षिणावर्त-सुरम्यनाथ ! मनोरथं पूरय मे समग्रम् ॥७॥ । पुष्पसंस्तारके स्थाप्य, क्षीरगङ्गादिवारिणा । - प्रक्षाल्य : पूजयेन्नित्यं कर्पूर-चन्दनादिभिः ॥८॥ ... पूर्वाह्न राज्यसन्मान, द्वितीये जनवल्लभः ।
तृतीये धनवृद्धिश्च, ... चतुर्थे। पुत्र-सन्ततिः ॥९॥
ददाति पूजितो नित्य, चतुर्भिः । प्रहरैः पृथक् । .. चिन्तामणिसमो... ज्ञेयो, दक्षिणावर्त-शङ्खकः ॥१०॥
यां या हि कामनां कृत्वा, पूज्यते जलजो यथा ।
जापे ध्याने स्थितस्याथ, ददाति सतत हि तम् ॥११॥ .: वन्ध्यापुत्रप्रदो... शेयो, . निर्धनस्य ... धनप्रदः । अराज्यस्य ददद् : राज्य, कामुकस्य हि कामितम् ॥१२॥
पून रीने भत्र माता मागुतi sना छूट १०८ अपार ४२वा, नैवेध ५२ तथा धू५ ४२वा......
- पता ६५ ॐ ही श्री क्ली ब्लु सुदक्षिणावर्त शङ्खाय नमः। આ પૂજામંત્ર છે. ચંદન, અગર તથા કપૂર વડે ૧૦૮: વાર નિત્ય પૂજન કરાય છે. પહેલાં પ્રહરમાં પૂજા કરવાથી. રાજ્યમાન મળે છે, બીજા પ્રહરમાં પૂજવાથી ધનવૃદ્ધિ.

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418