Book Title: Mantra Divakar
Author(s): Dhirajlal Tokarshi Shah
Publisher: Pragna Prakashan Mandir
View full book text
________________
.
..
.
.
A
".
३४८
મંત્રદિવાકર इत्यादिपुरस्सरं पूर्वोक्तमन्त्रेण ., कर्पूरादिसुगन्धिद्रव्य : श्वेतपुष्पैः प्रत्यहं पूजा कार्या ।
तृतीय : कल्प : अथातः सम्प्रवक्ष्यामि, लोकानां हितकाम्यया । दक्षिणावर्तमाहात्म्य, सर्वकामितदायकम् ॥१॥ श्वेतवर्णो महान् भव्यः, पीतवर्णस्तु मध्यमः । श्यामाभ : कीटकाकीर्णो, नैव वाञ्छितदायक : ॥२॥ यथा यथा वृद्धिमान् स्यात् , तथाधिकफलप्रदः । - गृहीत्वा गुप्तसंस्थाने, स्थाप्यो देवालये वरे ॥३॥
- अष्टम्यां च चतुर्दश्यां, प्रतिष्ठाप्य सुविस्तरैः। ...... सरिमन्त्रैः स्वमन्त्रण, शुभलग्ने फलप्रदः ॥४॥ , पइदश द्रव्यमादाय, वासः सिद्धार्थपुष्पकैः।:- .....
कर्पूर-चन्दनाद्यैश्च, चर्चयेद् गाङ्गवारिणा ॥५॥ . ॐ ह्रीं श्रीं क्ली ब्लू प्रदक्षिणाय नमः ।
[अयं प्रदक्षिणामन्त्रः] ॐ नमो भगवन् प्रदक्षिणावर्त ! क्षीरोदधितनय ! .. लक्ष्मीभ्रातः ! अत्र सपरिवारेण अमुकस्य गृहे तिष्ठ २, पूजा __ बलिं गृहाण २, मनोरथान् पूरय २ ही नमः ।
... [अनेन मन्त्रेण पूजा]

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418