________________
દક્ષિણાવર્ત શખના કહે
३४८: अथ दक्षिणावर्तशङ्खस्तुतिः .. नमामि देवं सकलार्थसिद्धिई, सुश्वेतवर्ण कमलासहोदरम् । क्षीरोदपुत्रं मनसोऽर्थदायकं, राज्यार्थसन्तानफलप्रदं भजे ॥६॥ कल्याणकारी दुरितापहारी, मनोऽर्थधारी घनविघ्नतारी । - श्रीदक्षिणावर्त-सुरम्यनाथ ! मनोरथं पूरय मे समग्रम् ॥७॥ । पुष्पसंस्तारके स्थाप्य, क्षीरगङ्गादिवारिणा । - प्रक्षाल्य : पूजयेन्नित्यं कर्पूर-चन्दनादिभिः ॥८॥ ... पूर्वाह्न राज्यसन्मान, द्वितीये जनवल्लभः ।
तृतीये धनवृद्धिश्च, ... चतुर्थे। पुत्र-सन्ततिः ॥९॥
ददाति पूजितो नित्य, चतुर्भिः । प्रहरैः पृथक् । .. चिन्तामणिसमो... ज्ञेयो, दक्षिणावर्त-शङ्खकः ॥१०॥
यां या हि कामनां कृत्वा, पूज्यते जलजो यथा ।
जापे ध्याने स्थितस्याथ, ददाति सतत हि तम् ॥११॥ .: वन्ध्यापुत्रप्रदो... शेयो, . निर्धनस्य ... धनप्रदः । अराज्यस्य ददद् : राज्य, कामुकस्य हि कामितम् ॥१२॥
पून रीने भत्र माता मागुतi sना छूट १०८ अपार ४२वा, नैवेध ५२ तथा धू५ ४२वा......
- पता ६५ ॐ ही श्री क्ली ब्लु सुदक्षिणावर्त शङ्खाय नमः। આ પૂજામંત્ર છે. ચંદન, અગર તથા કપૂર વડે ૧૦૮: વાર નિત્ય પૂજન કરાય છે. પહેલાં પ્રહરમાં પૂજા કરવાથી. રાજ્યમાન મળે છે, બીજા પ્રહરમાં પૂજવાથી ધનવૃદ્ધિ.