Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 36
________________ [ ११ ] [ मालिनी ] भवति रतिपतिः कः कामिनीनां सतीनां, हतदुरितदुरन्तै - रथिमिः प्रार्थ्यते कः ? जगति सुजन – योगक्षेमकर्ता मतः को, वदतु लघु वर्गाद्वर्णयुग्मं गृहीत्वा ॥२५॥ (पञ्जिका ) (१) सतीनां सोमन्तिनीनां कामकल्पः को भवति ? (२) निकृष्टकल्मषदुःखैर्याचकैः को याच्यते ? (३) विश्वे सुजनजनानां योगक्षेमयोविधाता कः ? अत्र प्रतिवचनार्थ तवर्गतो वर्णद्वयं लात्वा शीघ्रं वदतात, अर्थात तादृक् सूत्रमनुसन्धेयं यत्र तवर्गीयाक्षरद्वयमेव भवेत् ।।२।। . [ शालिनी ] धातोरथे स्पात् कृतस्तारतम्यं, श्वन कस्याश्चेतनो नैति धन्यः । कस्मात् का वै साधवः प्राप्नुवन्नि,प्राशस्त्यं चे?मसूत्रे वदारम् ॥२६॥ ( पञ्जिका ) () धातोरर्थे वैषम्यं परिवर्तनं वा कुतो भवेव ? (२) पुण्यप्रबल आत्मा नरकं कुतो न याति ? . ३. मुनयः खलु कुतः काः समधिगच्छन्ति ? चेत्तव श्रीसिद्धहमसूत्रे विशदता वर्तते तदा त्वरितमुक्तप्रश्नानामुत्तरार्थं तत् सूत्रं वहि ॥२६।। [ अनुष्टुप ] अनलेऽस्ति नलेऽप्यस्ति, निषेधार्थेऽतिरोहितम् । द्विरुक्तं सद्विधिं सूते, स्त्रमेकाक्षरं स्मर ॥२७॥ (पञ्जिका ) तादृशमेकाक्षरमस्ति सूत्रं यत् अनलेऽस्ति नलेऽप्यस्ति, निषेधे

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82