Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 43
________________ [१८] स्मरः बाढं ध्वंस्यते । सूत्रमत्र व्यक्तं वर्तते ॥ ४३ ॥ | [ द्रुतविलम्बितम् ] नयति कस्तनयं नयवर्त्मना, ननु कया तनया विनयायिता । भवति विश्व विकल्पकमव्ययं, स्मरतु सूत्रममर्त्यंगिराङ्कितम् ||४४|| ( पञ्जिका ) (१) पुत्रं नीतिमार्गेण को नयति ? (२) पुत्री विनयकलिता कया किल क्रियते ? (३) विकल्पार्थकमव्ययं किं स्यात् ? संस्कृतवागनुरूपं सूत्रं संस्मृत्य प्रतिवचनत्रयमाकलनीयम् ||४४|| [ शालिनी ] वृद्धो यूना नैति तन्मात्र भेदे, चार्थे द्वन्द्वः स्याम किं दुःसहोक्तौ । स्त्री पुंवच प्राप्नुयान्न प्रभुत्वं, किं क्षेपे स्याद्धीनसत्वस्य हानिः || ४५ || ( पञ्जिका ) वृद्धत्वमात्रविभेदे सति जराजर्जरितो वयस्थेन सह न संयाति, यद्वा वृद्धत्वमात्रान्तरे सति वृद्धो ना पुरुषः तरुणेन सहान्यप्रकारे रेतिसङ्घटते, समानशीलयोवृद्धवयस्थयोवृद्धत्वं न मैत्रीविघटक मितियावत् । अर्थ-वन-विषये दुःसहोक्तौ - कठोरवचने द्वन्द्वः - विरोधः सङ्गर किं न स्वाद ? स्पादेव, अथवा अर्थे सति वैभवे विद्यमानेऽसावचने केनाप्युक्ते सति तेन सह किं द्वन्द्वो न स्यात् ? स्यादेव । चार्थे इतरेतरयोगरूपार्थे - अर्थात्- परस्पर मेकत्रीभूते जनसमूहे दुःसहोकौ द्वन्द्वः किं न स्यात् ? स्यादेव । पुरुषो यथा प्रभुत्वं-स्वामित्वं तीर्थपतित्वं वा प्राप्नु

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82