Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 54
________________ [ २९ ] सामोऽस्ति सूत्रं स्वनामम् । स पुनररोभवान्वितः सूत्रमनरोभवम् । यदवशिष्टं तद्धि सूत्रम् । किं तदुच्यतामिति ॥७०॥ [' शिखरिणी ] अहंकारः कारागृहम् गृहमार्यस्पृहित हृद्. विलासः सन्त्रासः समसुखसमुल्लामदहनः । ६पुः पुचौगणां गुणगणहराणामिति नवे, क्षिणु क्षिप्रं क्षैवं सवितरि नमस्कार उदिते । ७१ ।। ( पञ्जिका ) 1 अहङ्कारः - अभिमानः धर्म्यसमीहाहरण, कुत्सितालयरूपं बन्धनागारं वर्तते । विषयविलासः प्रशमानन्दोत्साहभस्मीभूतकरणसन्त्रासोऽस्ति शरीरं गुणसमूह सम्पन्नाशकानां स्तेनानां नगरमास्ते । इतीत्थं संसारस्वरूपे दुरन्तात्सम्पाद के सति नूतने नमस्कारे पचपरमेष्ठिनमस्कारात्मके आदित्ये उदयमाप्ते स्वमुन्मत्ततां सत्वरं दूरीकुरु । एवञ्च सामर्थ्ययोगान्निजैश्वर्यमवाप्स्यसि । अस्याश्च शिखरिण्यां प्रतिचरणप्रथमाक्षर सूक्तचर माक्षर सङ्कलने हैमीयं सूत्रं प्रादुर्भवतीत्यनुसन्धेयम् । ७१ ।। [ स्रग्धरा ] असासमानान्पुरुषबहुजं रूपमन्तर्नकार, पन्तं सच्छन्दजातं डिपरमिह मतं पुंसि सद्रूपम् । स्त्रीत्वे सम्बोधनान्तं प्रभवति च यतः सत्क्रियाप्रत्ययाली, साद्यत्यन्तं द्विषर्णं सुपदमनुपदं स्मर्यतां हैमसूत्रम् ॥७२॥ ( पञ्जिका ) - (२) द्वचक्षरमास्ते सूत्रं तत्र मध्ये नकारे निहिते अस्धातोर्वतमानायां तृतीय पुरुषबहुवचनरूपं भवति (२) एत्रमेव नमभ्यं सच्छब्दस्य नपुंसकप्रथमा द्वितीयाबहुवचनं स्यात् । ( ३ ) नबिरहितं सूत्रं यथावत्

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82