Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 68
________________ अपः . लक्षणविलासे नियोजितानां सूत्राणां सूचिः अचि ॥३।।४।.१५॥ कालाद्भववव ।६।२।१११॥ अणि . १७४५२। कालेभान्नवांधारे ।।२।४८। अधातुविभक्तिवाक्यमर्थवन्नाम कि क्षेपे ।३।१।११ । ।१।१।२७ . कुमारः क्षमणादिना ।३।१।११५/ अनट ।५।३११२४। क्रियाविशेषणात् . ।।२।४१ अनवर्णा नामी ।१।१६। क्रियाहेतुः कारकम् ।।२।१॥ अनेकवर्णः सर्वस्य ७४.१०७। कि ।५।१।१४८ ।१।४।८८ को ४.४।११९। अगयेवधिरपादानम् ।।२।२९। गत्वरः ।५।२७८ अमा त्वा मा ।२।१।२४। गोः स्वरे य. ।६।१।२७ अह ।१।११। ग्मिन् 1७२।२५॥ अविवक्षिते ।५।२।१४। चार्थे द्वन्द्वः सहोक्तो अस्मिन् ७.३।२। चित्रे ।।४।१९ ।१२।३०। तत्र ॥६॥५३॥ ई च गण: ।४।१६७। तं भाविभूते ।६।४।१०६। उपसर्गाद् दिवः ।२।।१७। तस्य व्याख्याने च प्रन्थात्. ।१।४।७७) ।६।३।१४। कर्तुर्व्याप्यं कर्म ।२।२।३। थोन्थ ।१।४।७८॥ व मणि.. ।२।२।४। दम्भः ।४।१।२८। कारणम् १२।३।१२७। देवानांप्रियः ।३।२।३४॥ कालः ।३।१।६। धुप्रावृड्वर्षाशरत्कालात् ।।२।२७/ इन्द्रे

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82