Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 74
________________ लक्षणविलास-सत्कयक्तानां - वृत्तानि - (१) अष्टाक्षरमनुष्टुववृत्तम्, तल्लक्षणमेवम् "पञ्चमं लघु सर्वत्र, सप्तमं द्विचतुर्थयोः । गुरु षष्ठं.विजानीयात, शेषेवनियमो मतः ॥" प्रकृते-१, ८, १०, ११, १५, १७, १८, २०, २४, २७, ३१, ३५, . . ३६, ३९, ४०, ४१, ४२, ४३, ५२, ५४, ५६, ५७, ६०, ६२, ६५, ६८, ७०, ७३, ७५, ७९, ८०, ८१, ९४, ९६, ९९, १०५, इत्यका षट्त्रिंशत्-श्लोका अनुष्टुववृत्तविलसिताः । (२) प्रमाणिकावृत्तमष्टाक्षरम् । तलक्षणन्तु "प्रमाणिका, जरौ लगौ" । इति । जगणः, रगणः, लघुः, गुरुः, ।। ss । -इति स्थापना । ८४ मिते सूक्त वृत्तमिदं विलसति प्रन्थेऽत्र । (३-४) आर्या उपगीतिश्च मात्रावृत्ते तयोर्लक्षणे चेत्थम्-- .

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82