Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
- [५४ ] मगणः, भगणः, नगणः, गुरुः, गुरुः, यगणः, यगणः 5ss, s।। ।।1, 5, 5. ।s.s, Iss चतुर्भिः, षभिः, सप्तभिश्च विरतिः ।
अत्र ३८-५६-८५ इति त्रयः श्लोका मन्दाक्रान्तामण्डिताः । (१६) पृथ्वीवृत्तलक्षणं यथा
"जसो जसयला वसुप्रहयतिश्च पृथ्वी गुरु ।" .
..
स्थापना-
जगणः,..सगणः, जगणः, सगणः, यगणः, लघुः, गुरुः । । ।।s, Is 1, ।।s, Iss, I, s
अष्टभिर्नवभिश्च विरामः ।।
प्रकृते ५१ तमे सूक्ते पृथ्वीवृत्तं विराजते । (१७) हरिणीवृत्तलक्षणं त्वम्
"रसयुगहयन्सों प्रौ स्लो गो यदा हरिणा तदा।" स्थापना
नगणः, सगणः, मगणः, रगणः, सगणः, लघुः, गुरुः ।।। ।। s, sss, sis, ।।s, I, s पभिः, चतुर्मिः, सप्तभिश्च विरतिः ।।
अत्र ६१ तमं सूक्तं हरिणीवृत्तालकृतं वर्तते । (१८) शिखरिणीवृक्षलक्षणं यथा- -
"रस रुद्रश्छिमा यमनसमला गः शिखरिणी ।"

Page Navigation
1 ... 77 78 79 80 81 82