Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[ ५३ ]
१०३ समं सूक्तमत्रग्रन्थे पुष्पिताप्रावृत्तललितमास्ते ।
(१३) चतुर्दशाक्षरवृत्तं वसन्ततिलका, तल्लक्षणमेवम्-"उक्ता वसन्ततिलका समजा जगौ गः ।"
स्थापना
तगणः, भगणः, जगणः, जगणः,
गुरुः; गुरुः
ss 1, 5 11, 151, 15 I, S S
प्रकृते २३-३७-४८-५० -५८-७८-९५ इति सप्तश्लोकानां कृतं वसन्ततिलका |
(१४) पञ्चदशाक्षरवृत्तं मालिनी । तल्लक्षणं स्वेवम्
" ननमयययुतेयं मालिनी भोगिलोकैः ।"
स्थापना
G
नगण., नगण:,
मगणः, यगणः, यगणः
11, 1 I, SSS, ISS, ISS
अष्टभिः सप्तभिश्च विरतिरत्र ।
अत्र २५-४२-१००-१०२ इति चत्वारः श्लोका मालिनीवृत्तविलसिताः सन्ति ।
(१५) सप्तदशाक्षरवृत्तं मन्दाक्रान्ता, पृथ्वी, हरिणी, शिखरिणो च । तत्र मन्दाक्रान्तालक्षणं चैवम्
" मन्दाक्रान्ताऽम्बुधिरसन गैर्मोमनो गौ पयुग्मम् ।"
स्थापना
qvame

Page Navigation
1 ... 76 77 78 79 80 81 82