Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 78
________________ [ ५३ ] १०३ समं सूक्तमत्रग्रन्थे पुष्पिताप्रावृत्तललितमास्ते । (१३) चतुर्दशाक्षरवृत्तं वसन्ततिलका, तल्लक्षणमेवम्-"उक्ता वसन्ततिलका समजा जगौ गः ।" स्थापना तगणः, भगणः, जगणः, जगणः, गुरुः; गुरुः ss 1, 5 11, 151, 15 I, S S प्रकृते २३-३७-४८-५० -५८-७८-९५ इति सप्तश्लोकानां कृतं वसन्ततिलका | (१४) पञ्चदशाक्षरवृत्तं मालिनी । तल्लक्षणं स्वेवम् " ननमयययुतेयं मालिनी भोगिलोकैः ।" स्थापना G नगण., नगण:, मगणः, यगणः, यगणः 11, 1 I, SSS, ISS, ISS अष्टभिः सप्तभिश्च विरतिरत्र । अत्र २५-४२-१००-१०२ इति चत्वारः श्लोका मालिनीवृत्तविलसिताः सन्ति । (१५) सप्तदशाक्षरवृत्तं मन्दाक्रान्ता, पृथ्वी, हरिणी, शिखरिणो च । तत्र मन्दाक्रान्तालक्षणं चैवम् " मन्दाक्रान्ताऽम्बुधिरसन गैर्मोमनो गौ पयुग्मम् ।" स्थापना qvame

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82