Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 80
________________ [ ५५ ] स्थापना यगणः, मगणः, नगणः, सगणः, भगणः, लघुः, गुरुः, Iss, sss, ।।। ।। s, s।। ।, s, षड्भिारेकादभिश्च विरतिः । प्रस्तुते ३, ६, ७, ९, २२, २८, ३२, ७१, ७४, इत्याक्ति सूक्तनवकं शिखरिणीवृत्तविभूषितमास्ते ।। (१९) एकोनविंशत्यक्षरं शार्दूलविक्रीडितं वृत्तम् । लक्षणमस्यैवम्-- "सूर्याश्चैर्मसजस्तताः - सगुरवा, शार्दूलविक्रीडितम् ." स्थापना मगणः, सगणः, जगणः, सगणः, तगणः, तगणः, गुरुः sss, ।। s, I SI, Is, ss, ss), s द्वादशभिः सप्तभिश्च विरामः । अन्येऽत्र २. ५, २९, ६३, ६७, ८६ ९०, ९७, इत्यष्टौ लोका शादू लविक्रीडितमण्डिताः । (२०) एकविंशत्यक्षरं वृत्तं सगधरा । तल्लक्षणं यथा-- - "म्रम्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् ।" स्थापना-- मगणः, रगणः, भगणः, नगणः, यगणः, यगणः, यगणः SSS, SIS, Sil. I ll ISS IS s, iss सप्तभिः सप्तभिः सप्तभिश्च विरतिः । अत्र लक्षणविलासे स्रग्धरावृत्तविलसिते ७२, १०४ तमे सूक्ते विलसत इति ।

Loading...

Page Navigation
1 ... 78 79 80 81 82