Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 77
________________ [ ५२ ] ६९ तमः श्लोको प्रन्थेऽत्र वंशस्थवृत्ते वर्तते । (१०) भुजङ्गप्रयातं द्वादशाक्षरं वृत्तम् । तलक्षणन्तु - "भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः" इति । स्थापना यगणः, यगणः, यगणः, यगणः । ऽ ऽ, ISS, ISS, ISS २१, ९२, इतिसके द्वे सूक्ते वृत्तेऽत्र वर्तेते | (११) द्वादशाक्षरं वृत्तं व्रतविलम्बितम् लक्षणमेवमेतस्य -- "द्रुतविलम्बितमाह नभौ मरौ ।” इति । स्थापना- नगणः, भगणः, भगणः, रगणः, ।।।, ऽ।।, ऽ ।।, ऽ। ऽ अत्र १९, ३४, ४४, ४६, ५९, ९८ मिताः षट् श्लोका वृत्तेऽत्र । (१२) पुष्पिताप्रावृत्तमर्धविषमम् । तल्लक्षणं यथा --- "अयुजि नयुगरेफतो यकारो, युजि तु नजौ जरगाश्च पुष्पिताग्रा ।" स्थापना- नगणः, नगणः, रगणः, यगणः 111, नगगः, जगणः, जगणः, ।।।, ऽ । ऽ, 1s s ·TH, 1 ऽ ।, । ऽ।, } रगणः, गुरुः ऽ । ऽ, S ށ १-३ यादयोः २-४ पादयोः,

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82