Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[ ५२ ]
६९ तमः श्लोको प्रन्थेऽत्र वंशस्थवृत्ते वर्तते ।
(१०) भुजङ्गप्रयातं द्वादशाक्षरं वृत्तम् । तलक्षणन्तु - "भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः" इति ।
स्थापना
यगणः,
यगणः, यगणः, यगणः । ऽ ऽ, ISS, ISS, ISS
२१, ९२, इतिसके द्वे सूक्ते वृत्तेऽत्र वर्तेते |
(११) द्वादशाक्षरं वृत्तं व्रतविलम्बितम् लक्षणमेवमेतस्य -- "द्रुतविलम्बितमाह नभौ मरौ ।” इति ।
स्थापना-
नगणः, भगणः, भगणः, रगणः, ।।।, ऽ।।, ऽ ।।, ऽ। ऽ
अत्र १९, ३४, ४४, ४६, ५९, ९८ मिताः षट् श्लोका वृत्तेऽत्र ।
(१२) पुष्पिताप्रावृत्तमर्धविषमम् । तल्लक्षणं यथा --- "अयुजि नयुगरेफतो यकारो, युजि तु नजौ जरगाश्च पुष्पिताग्रा ।"
स्थापना-
नगणः, नगणः, रगणः, यगणः 111, नगगः, जगणः, जगणः,
।।।, ऽ । ऽ,
1s s
·TH, 1 ऽ ।, । ऽ।,
}
रगणः, गुरुः
ऽ । ऽ,
S
ށ
१-३
यादयोः
२-४
पादयोः,

Page Navigation
1 ... 75 76 77 78 79 80 81 82