Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[ ५० ] "यस्याः पादे प्रथमे, द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये, चतुर्थ के पश्चदश साऽऽर्या ॥" प्रस्तुतग्रन्थे ४, ४७,९१, १०१ सङ्ख्यकाश्चत्वारः लोक आर्यावृत्तविशिष्टाः ।
" आर्या अपरार्धसमं यत्पूर्वार्धमुपगीतिः सा " ॥ उपगीतिवृत्तमत्र ८८ तमे सूक्ते वर्तते ।
(५) सुन्दरीनामार्धविषमवृत्तमेतल्लक्षणं यथा"अयुजोर्यदि सौ जगौ युजो:, समरालागौ यदि सुन्दरी तदा ।। " .
स्थापना
-
सगणः,
1 1 5,
सगणः जगणः, गुरुः
। ऽ, । ऽ । S
सगणः, भगणः, रगणः, लघुः, गुरुः ।। ऽ, ऽ।।, ऽ ऽ,
1
अत्र षोडशं सूक्तं सुन्दरी वृत्तघटितम् ।
वैतालीयम् वियोगिनी इत्यस्या एव नामान्तरम् |
( ६-७ ) एकादशाक्षरे इन्द्रवत्रोपजाती वृत्ते
6
स्यादिन्द्रवज्रा यदि तौ जगौ गः ।"
-
इतीन्द्रवज्ञालक्षणम् ।
१-३
पादयोः
२-४
पादयोः

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82