Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 66
________________ [ ४१ ] 'मधुपकुलनिनादो नादवृन्दे वरस्तद्युगपरमथ चान्त्यं कृष्यतामुच्यतां वा ॥१०२॥ (पञ्जिका ) कोकनदमरन्दमदकलकलरवकारिमधुकरे मन्दमन्दरवहमानमारुते सरोवरसमीपवर्तिनि तीरे भ्रमरनिकरगुजारवः स्वनवृन्दवरः स्यात् । प्रकृतिप्रसन्ने तादृशे प्रदेशे मधुकरस्वन एव रोचते नान्य इति भावः । 'मधुपकुलनिनादो नादवृन्दे वरः' इत्युक्तवाक्य रस्तुतीयश्चरमश्च वर्ण आकर्षणीयः, तथा च श्री सिद्धहेमचन्द्रशब्दानुशासनसत्कं सूत्रमाविभविष्यतीति ॥१०॥ [ पुष्पितामा ] इह हि भवति कीदृशो विधाता, कृतिकरणे समसाधनोऽस्तिवीर्यः । गुणगणकलिताय मूरिवय्य- . गिति किमु क्रियते वहन्तु सूत्रम् ॥१०३॥ (पत्रिका) (१) विश्वे, खलु सम्पूर्णसाधनसामग्रीसमन्वितो वीर्यवान विधाता कार्यविधाने कीदृशो भवेद ? (२) गुर्णानकुरम्बकरम्बिताय शब्दाय शिष्याय वा सूरिवय्ये:-पण्डितैराचार्यैश्च किर्माचराय विधीयते ? विचार्य सूत्रमुपादीयतामिति ॥१०३।। [.नगधरा । सम्प्राप्यांश कृपाया अनुपममहसां नमिसूरीश्वराणां, श्रीहैमं शब्दशास्त्र रमयितुमुचितोऽरम्भि यश्चित्रबन्धः । आचार्याणां प्रसादा-दमृतपदभृतां पुण्यनाम्नां च सोऽयं, सिद्धोधौरन्धरोऽस्मिन् जति विजयतां लक्षणायो विलासः ॥१४॥

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82