Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 65
________________ [४०] ( पञ्जिका ) (१) सहोदराभिधायकस्य ऋकारान्तस्य नाम्नः ‘पञ्चम्येकवचने षष्ठयेकवचने च किं रूपम् ? (२ स्तोत्रवाचकस्य शब्दस्य स्रोलिङ्ग सप्तम्येकवचने कि रूपम् ? सूत्रमनुमन्धाये त्तरमभिदधातु ॥१९॥ .[ मालिनी ] प्रथम-कविरमोऽस्तुः, द्राक् ततोऽस्यान्त इष्टो, भव-नयनरकारः, सत्वरं ध्वंसमायात् । सलिलनिधिमकारः, कार्यतां दग्दर, ... भवतु तदिह सूत्रं शर्मणे 'कर्मणी ति ॥१०॥ (पञ्जिका ) 'कर्मणि' इतिपदं सूत्ररूपेण विधातव्यमस्ति, तदर्थम् (१) प्रथमककारवर्णोऽपसारणीयः, (२) ततश्चाकाराभरस्य विध्वंसो विधेयः । (३) तदनु तृतीयो रकारस्त्वरितं विशकलीकार्य्यः । (४) चतुर्थो मकारोऽतिशयेन दूरं स्थायः । एवञ्च यत् स्यात् तत् सूत्रमानन्दाय भवतु ॥१०॥ . | आर्या ) सर्वस्यैको वर्णः, कदाचिदपि नैव जायते लोके । तस्मादनेकवर्णः, सर्वस्येत्थं कृतं सूत्रम् ॥१०१! - ( पञ्जिका ) जगति सन्ति लक्षशो मानवास्तेषां समेषां वर्ण एक एव न जातु जायते, अपितु ब्राह्मण-क्षत्रिय-वैश्य-शूदा इत्येवं नीलः कृष्णः श्वेत इत्यादि पृथक् पृथक् वर्णो विद्यते । हैमव्याकरणे एतदर्थःयक्षक सूत्रमधिकृतमास्ते, तद्धि'अनेकवर्णः सर्वस्येति ॥११॥ [ मालिनी ] सरसिजमधुमायन्म गुञ्जद्विरेफे, सरसमरसि कूले गन्धवाहानुकूले ।

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82