Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[२८]
[ अनुष्टुप् ] रान्तं तयुग्मितं सूत्र-मस्वरमवगम्यताम् । नान्ततन्त्रात्मकं तद्वै, नास्त्यत्र तत्र वर्तते ॥९४।।
___(पञ्जिका ) तद्वविलसितं रेफान्तिमं स्वराकारेण कलितं सूत्रमवबुध्यताम् , तद्धि सूत्रमास्ते तन्त्ररूपं परं नान्तम् , अत्र नास्ति तत्र चास्ते, एतावता सूत्रगवेषणायासोऽपाकृत एवं ॥९॥
. [ वसन्ततिलका ] कस्मादृते पशुकुले . शशकाः प्रमिद्धा, वैशिष्टयमादधति भूमिधराश्च कस्मात् । .. कस्माद्धरेरजनि चापमतुल्यरूपं, .
सूत्रादवैतु वचनं प्रतिपूर्वकं सत् ।।९५॥ . ... (पञ्जिका.) .. .
(१) शशकाः पशुसमुदाये कस्माद्विरहिता विख्याता. वर्तन्ते । (२) पर्वताः कुतो विशिष्टतां धारयन्ति ? (३) श्रीकृष्णस्यानुपमं धनुः कस्मात् प्रादुरभवन ? । एतत् त्रितयप्रश्नोत्तरत्रिकमेकस्मादेव सूत्राज्जानातु । किं तत् सूत्रमुन्नीयतामिति ॥१५॥
[अनुष्टुप् ] कुत्र सूत्रे भवेद् वादो, वाक्य मन्त्रणं भवेत् । .., ईहितं त्वरितं ब्रूयाः, शीलितं यदि तद्धितम् ॥९६॥
- (पञ्जिका ) , तादृशमेकं सूत्रं व्याकरणतः प्रकटीकार्य यत्र सूत्रे वाकारे आदि. भागे कृते-निहिते सति वागवीरार्थवाचकशब्दस्य सम्बोधनं स्यात् ।

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82