Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 49
________________ [ २४ ] ( पञ्जिका ) अस्ति तादृशमेकं सूत्रं यदीयाद्याक्षरत्रयमादाय यत् स्यात् तत्रादि भिन्नवर्ण युगले स्थानपरिवर्तनं विधेयमेवश्च सति यद् भवेत्तत्र कमलानां समुत्पत्तिर्भवति पूर्णिमा च चकास्ति । सूत्रस्य चतुर्थपञ्चमवर्णसङ्घटने यत् स्यात् तत् गमनवाचकशब्दसप्तम्येकवचने प्रसिद्धमथवा यातार्थकपुंल्लिङ्गशब्दप्रथमाद्वितीयाद्विवचने व्यक्तम् । सूत्रस्थं चरमपदं चेद 'ना'ऽनुगतं तदा ततो वस्तुमात्रं विध्वंसमायाति । एतव सूत्रं किमिति विभाव्यम् ॥१८॥ । द्रुतविलम्बितम् ] नयनसायकरुद्रमितस्वग, इदशकं नवकं पुनरस्य मुः। नुतियरा कटगं दधहं वडं, विति लुगं विदधाति वदन्तु तत् ।।५९॥ (पञ्जिका ) यत्र सूत्रे नयनमितः-द्वितीयः स्वर: आकारः, सायकाङ्क:-पञ्चम उकारः, रुद्रसङ्घयः एकादश एकारः, इति त्रयः स्वरा एकैकाः । इकारस्य दशकम् अस्य नवकम् मुः-मपञ्चकम्, नु-नपञ्चकम् , ति-तत्रयम्, य-यकारैकम् , रा-रद्वयम् , क-कैकम्, ट-टैकम् , ग-गैकम् , द-दैकम् , धधैकम् , ह-हैकम् , व-वैकम् , उ-कम् इति सर्वे वर्णाः सन्ति । अ९ आ-१, इ-१०, उ-१, ए-१, क-१ ग-१, ङ-१, ट-१, त-३, ६-१, ध-१, न-५, म-५, य-१, र-२, व-१, ह-१ इत्येवं सर्वेऽष्टादशविधा षट्चत्वारिंशन्मिता वर्णाः भवन्ति । सूत्रं च यत् किव-दिप्रत्यये परे लुक्कार्य करोति । तत्सूत्रं किमस्ति तद्वदन्तु भवन्त इति ।।५९॥ [अनुष्टुप् ] . स्मरारातौ स्मरे। सव्ये, रम्ये स्तनप्रतीपयोः । कोशे नियोजयन् शब्द, चित्रं सूत्रेऽन्यथाऽकृत ॥६॥

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82