Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[९]
. [ अनुष्टुप् ] भव्यात्मानः कुतो मुक्ता, वियुक्ता हर्षिताः कुतः । चेत् व्यक्षरमरं सूत्र, ज्ञातं नैव विषद्यताम् ॥२०॥
(पञ्जिका ) (१) भव्याः-मुक्तिगमनयोग्याश्चेतनाः कुतः कारणतो मोक्षमाप्ताः ? (२) कुतः-कस्माद् वियोगिनः प्रमुदिताः ? इत्येतत्तश्नद्वयोत्तरार्थ त्रिवर्ण ररहितं सूत्र सत्वरं यदि विबुद्धं तदा विषादं न खलु विदध्याः, नैवावगतं तदा खिद्यतामिति । २०॥
[ मुजङ्गप्रियातम् ] पदं नाप दान्तेषु कर्मप्रपश्चा, पदान् तेजसां सम्पदः प्राप्नुवन्ति । पदाऽन्तेऽन्तमाप्स्यन्त्यनेनान्तकस्य, व्यनक्त्वत्र सूत्रं त्रिधा सनिगूढम् ॥२१॥
(पञ्जिका ) दान्तेषु-मुनिषु कर्मविस्तारः स्थानं नाप न प्राप, मुनयः सम्पत्तेः तेजसा क्रमान् किरणानि वाऽधिगच्छन्ति, अन्ते-प्रान्ते ( मुनयः ) अनेन पदा-पद्धत्या चरणेन अन्तकस्य-मृत्योः कालस्य अन्तम्-प्रशमम् प्राप्स्यन्ति । इत्येवमुपरि पादत्रये त्रिवारं सूत्र-हैमसूत्रमन्तर्निहितमास्ते, तव किमिति प्रकटयतु ॥२१॥
[ शिखरिणी ] विना ज्ञानं श्रेयो वितरति न का मन्दमदनाऽनुमाने कर्तव्येऽभिमत इह को व्याप्तिमदनम् । विभक्तीनां नाम्नो व्यवसितिपरं किं प्रकरणं, यदि त्वं वैदुष्यं वहसि रहसि व्याकुरु तदा ॥२२॥

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82