Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 31
________________ नानुस्वारः स्यात् , एतसिद्धये व्याकरणे स्वतन्त्रं सूत्रं वर्तते, तत् संस्मृत्य वाच्यमिति ॥१०॥ .. [ अनुष्टुप् ] शस्त्रमस्त्रं न शातं, चे न शात्रवं पराभवेत् । द्विरुक्तं लक्षणं हैम,- मत्र मासेन लक्ष्यताम् ॥११॥ (पञ्जिका ). . शरासिप्रमुखं शस्त्रमस्त्रं चेत् तीक्ष्णं न तदा शत्रूणां वृन्दं पराजयपदवीं नाप्नुयात् । अत्र पूर्वार्धे हैमव्याकरणसत्कं सूत्रं द्विवारमुक्तमस्ति, तन्मासमोऽवबुध्यताम् । एतदवगन्तुं मासोऽवधिस्ते वितीर्णोऽस्ति, तन्मध्येऽपि चेत्तवावगमस्तदा त्वं लक्षणविन्नान्यथेति ॥११॥ . [ इन्द्रवत्रा ] . संसारचक्रे प्रसरन्ति कस्या, राज्ञां वचो राजकमानयेत् कः । दायादयः केन भवन्ति नित्यं,स्मृत्वा वद व्याकरणं नु हैमम् ॥१२॥ (पञ्जिका ) (१) भवमण्डले ( जीवाः ) कुतो भ्रमन्ति ? (२) नरपतीनां सन्देशवचनं राज्ञां समूहं कः प्रापयेत् ? (३) दायादय आदेशाः केन निर्विकल्पं भवन्ति ? हैमशब्दानुशासनं संस्मृत्य वद ( प्रतिवचः ) ॥१२॥ [ इन्द्रवा ] युक्तऽक्षरे कस्य भवेद्गुरुत्व,- मेदोदरां व्याकरणे विमुक्तिः । स्वभ्यस्त आद्यस्य चतुर्थपाद,-श्चेत्तर्णमाख्यातु गुणाईसूत्रम् ॥१३॥ __ (पञ्जिका ) (१) संयुक्त वर्णे परे सति कस्य गुरुत्वं भवेत् ? (२) एक्-ओत

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82