Book Title: Kundsiddhi Prarambh
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 6
________________ www.kabarth.org Acharya Se Kailassagersun yanmandir Shri Mahavir Jain Aradhana Kendra कुं मिस्त्वंगुलपर्वाणिविज्ञेयस्वेकविंशतिःअरलिरकनिष्टः स्यावाडशाशवियुक्करः अरविरेवहस्तःश्रुतावनिहितः अरविंप्रकृत्यचा, 3 तुर्विशत्यंगुलिभिः समितइतिअन्यरंगुलादिमानयतत्कार्येषुद्रष्टव्यम् अथकुंडमंडपोपयोगिपाचीसाधनविवक्षुलदुपयो। | गिनीमिनिकर्तव्यतास्त्रग्धरयाहपूर्वप्रथमनोधरित्रीज्ञात्वाइयभूमिर्ममकुंडादिकर्तुयोग्याअयोग्येतिविचार्यततोदहनखा ननसंप्लावनादिभिःस्मृत्युक्तःशोधनोपायैश्वसंशोध्यततोगुणिजनेनवुध्यावामुकुरजठरवहादशदिरवासमांकृत्वाहिजेदैवी ह्मणेदैःपुण्याहवाचयित्वाकूर्मशेषोक्षितिं अपिशब्देनवराहंपुष्पादिभिःसमाराध्यपूजयित्वा शुद्धेदिनेतिथौचकारालग्ने ज्ञात्वापूर्वधरित्रीदहनखननसंप्लावनैःसंविध्यपश्चात्तत्वासमानामुकुरजठरवहाचयित्वाहिजेदैः॥ मंडपार्थसुरपनिककुमःप्राच्या साधनकुर्यादितिव्याख्या यच्छारदानिलकेनक्षत्रराशिवाराणामनुकूलेशुभेहनिततोभूमिन लेशुद्धतुषागारविवर्जिते पुण्याहवाचयित्वातुमंडपंरचयेच्छुभमितिभूपरिक्षापंचरात्रेतत्रभूमिपरीक्षेतवास्तुज्ञानविशारदः स्फुटिताचसशल्याचवाल्मीकारोहिणतथा दूरतःपरिवाभूःकर्तरायुर्धनापहा ईशकोणलवासाचकर्तुःश्रीदामुनिश्चि रामः तपूर्वनवाहिकरीवरदातरलवा शेषकाशालवाभूमिर्धनायुहनाशिनी ब्राह्मणोपतगंधास्यात्क्षत्रियारक्तगंधकृतक्षा 3 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 96