Book Title: Kundsiddhi Prarambh
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Se Kailassagersul Gyanmandir तथापंचारनिःपुरुषोदशपदोहादशांगुलंपदमिनितथा विंशतिशतोगुलःपुरुषइनिअत्रसमस्थितेनप्रपदोल्छितेनवेत्येवं कात्यायनोक्तः श्रोनोविकल्प यतः कल्पस्यसाक्षाच्छुतिमूलकवीश्रुतिधतयत्रस्यातनधर्मावुभौस्कृता वितिसमस्थितेन प्रपदोच्छ्रितेनेसैछिकोविकल्पाअथपंचरावादिषुआचार्यहस्तस्यकनिष्टिकाद्यैश्चतुर्भिरेवोगुलिभिहर्षेमध्यागुलमध्यम पर्वभागेतिर्यग्विसर्पगिरियनुमेयेतिअत्राचार्यमानमुपदिष्टनवाय्याचिनोत्यर्थान्कर्मफलरूपानितियास्कवायवलाद्यपप निवलाञ्चदानवाचनान्वारमणवरणवतप्रमाणेषुयजमानपतीयादितिकात्यायनवचनाचाचार्योयजमानएवअथस्मा कृतमुष्टिःकरोरनिररनिरकनिष्टिकः॥४॥ नैस्मिन्कर्मणिकर्थश्रोतवाक्यावसरइतिनाशका यथात्रौतेप्यग्निहोत्रादौसदोपवीतिनाभाष्यसदावशिवेनचेत्पाद्यवि रुईस्मार्तमंगीक्रियतेतहमातेयस्मिन्कर्मणिप्रीतग्राह्यमेवेतिआदित्यपुराणेजालोतरगतेभानीयसक्ष्मदृश्यतेजःप्रथम तत्यमाणानांत्रसरेणुषचक्षते॥त्रसरेणुस्तुविज्ञेयोपेष्टेचस्युः परमाणवासरेरावस्तुह्यष्टीरथरेणुस्नुसःस्मतारथेरेस्वस्तते बष्टीवालाग्रतस्मृतवुधैः वालाग्राण्यष्टलक्षातुयूकालीक्षाष्टकस्मृत अष्टौयूकायवाहुरंगुलतुयवाष्टकं // तत्रैवरनि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 96