Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
काव्यमाला ।
श्रीजम्बूगुरुविरचितं
जिनशतकम् । श्रीमद्भिः स्वैर्महोभिर्भुवनमविभुवत्तापयत्येष शश्व
त्सत्खप्यस्मादृशेषु प्रभुषु किमिति सन्मन्युनेवोपरक्ताः । सूर्यं वीर्याव्हार्यादभिभवितुमिवाभीशवो यस्य दीप्राः
प्रोत्सर्पन्त्यङ्मियुग्मप्रभवनखभुवः स श्रिये स्ताजिनो वः ॥ १॥ संसारापारनीरेश्वरगुरुनिरयाशर्मपकौघममा.
नुद्धर्तुं सत्त्वसार्थानिव नखजमृजाजीर्णरज्जूर्यदीयाः । पादाः प्रासीसरन्तः प्रकटितकरुणाः प्रार्थितार्थान्समर्था __ भर्तुं तीर्थाधिपोऽसौ पृथुदवथुपथप्रस्थितिं वो रुणझु ॥ २ ॥ प्रोद्यद्दीप्रप्रभाढ्यक्रमनखमुकुरकोडसंक्रान्तबिम्बं
वकं वृत्तस्य शत्रुः खकमधिकरुचिं बिभ्रदभ्रान्तचेताः । पश्यञ्शीतांशुकान्तं प्रणतिकरणतो न व्यरंसीत्प्रमोदा
द्यस्यासौ श्रीजिनेन्द्रो द्रुतमतनुतमस्तानवं वस्तनोतु ॥ ३ ॥ मार्तण्डश्चण्डभावं दधदहनि हिनस्त्यस्तदोषोऽपि पादै
बध्नात्यहाय रात्रौ पुनरलिपटलैरारटन्तीं रटद्भिः । मामम्भोजन्मधाग्नि स्थिततनुलतिकामेवमालोच्य लक्ष्मी
रुद्विमेवापविघ्नं मकजमगमद्यस्य सोऽव्याजिनो वः ॥ ४ ॥ १. शतकस्यास्यैकं सटीकं मनोहरमपर्युषितं नातिशुद्धं चाष्टादशपत्रात्मकं पुस्तकं श्रीशान्तिविजयमुनिभिरस्मभ्यं दत्तम्. तत्र नागेन्द्रकुलोद्भूतसाम्बमुनिप्रणीता समी. चीना टीका वर्तते. स च साम्बष्टीकासमाप्तौ 'शरदां सपश्चविंशे शतदशके (१०२५) खातिभेच रविवारे । विवरणमिदं समाप्तं वैशाखसितत्रयोदश्याम् ॥' इत्थमात्मनो प्रन्थनिर्माणसमयं वदति. द्वितीयं तु मूलमात्रं शुद्धं पञ्चचतुष्टयात्मकं प्राचीनं पुस्तकं जोधपुरनगरपाठशालाध्यापकपण्डितरामकर्णशर्मभिः प्रहितम्. टीकामुद्रणं तु पुस्तका. न्तराभावाद्दष्करमिति मत्वा ततः संक्षिप्तमुपयोगिटिप्पणमात्रमेवात्रोद्धृतम्. २. अस्वा. मिकमिव. ३. सन्नुत्पद्यमानश्चासौ मन्युस्तेन. ४. हर्तुमशक्यात्. ५. अपारसंसारसमुद्र एव महानरकदुःखं तदेव पकौघस्तत्र मन्नान्. ६. नखोत्पन्ना दीप्तय एवाजीर्णा नवा रज्जवः. ७. प्रसारितवन्तः. ८. शीघ्रम्. ९. कमलरूपगृहै. १०. निरुपद्रवंयथा स्यात्. ११. च. रणकमलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166