Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
१२४
काव्यमाला । महाकविश्रीधनपालप्रणीता
ऋषभपश्चाषिका। जय जन्तुकप्पपायव चन्दायव रामपङ्कयवणस्स । सयलमुणिगामगामणि तिलोअचूडामणि नमो ते ॥ १॥ [जय जन्तुकल्पपादप चन्द्रातप रागपङ्कजवनस्य ।
सकलमुनिग्रामग्रामणी स्त्रिलोकचूडामणे नमस्ते ॥] जय रोसजलणजलहर कुलहर वरनाणदंसणसिरीणम् ॥ मोहतिमिरोहदिणयर नयर गुणगणाण उपराणम् ॥ २ ॥ [जय रोषज्वलनजलधर कुलगृह वरदानदर्शनश्रियोः ।
मोहतिमिरौघदिनकर नगर गुणगणानां पौराणाम् ॥] दिवो कहँवि विहडिए गण्ठिम्मि कवाडसंपुडघणम्मि । मोहन्धयारचारयगएण चिण दिणयरुव तुमम् ॥ ३ ॥ [दृष्टः कथमपि विघटिते ग्रन्थौ कपाटसंपुटघने ।
मोहान्धकारचारलगतेन जिन दिनकर इव त्वम् ॥] भविअकमलाण जिणरवि तुह दंसणपहरिसूससन्ताणम् । दडबद्धा इव विहडन्ति मोहतमभमरचन्दाइं॥४॥ [भव्यकमलानां जिनरवे त्वद्दर्शनप्रहर्षोच्छुसताम् ।
दृढबद्धा इव विघटन्ते मोहतमोभ्रमरवृन्दानि ॥] लहत्तणाभिमाणो सबो सबहसुरविमाणस्स । एइँ नाह नाहिकुलगरघरावठारम्मुहे नहो ॥ ५ ॥ [प्रधानत्वाभिमानः सर्वः सर्वार्थसुरविमानस्य ।
त्वयि नाथ नाभिकुल' 'गृहावतारोन्मुखे नष्टः ॥] एइँ चिन्तादुल्लहमुक्खसुक्खफलए अउबकप्पदुमे ।
अवइन्ने कप्पतरू जयगुरु हित्था इव पउत्था ॥ ६ ॥ १. अस्या ऋषभपञ्चाशिकायाः सटीकं पुस्तकद्वयमस्माभिरधिगतम्. तत्र प्रथमं जीर्णतरं पत्रद्वयात्मकं संवेगिसाधुवरश्रीशान्तिविजयमुनिभिर्दत्तम्. द्वितीयं भगवानदासश्रेष्ठिना सुरतनगरात्प्रहितं नवीनं नातिशुद्धं च. २. कारागारगतेन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d9cb7c8e318c2c5530cf6a1594bfe32708afb1ed9dd07914ed0b9267400743ec.jpg)
Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166