Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 131
________________ १२६ काव्यमाला.। उवसामिआ अणज्जा देसेसु तुए पवन्नमोणेण । अभणन्तच्चिअ कजं परस्स साहन्ति सप्पुरिसा ॥ १३ ॥ [उपशमिता अनार्या देशेषु त्वया प्रपन्नमानेन । अभणन्त एव कार्य परस्य साधयन्ति सत्पुरुषाः ॥] मुणिणो वि तुहल्लीणा नमिविनमी खेअराहिवा जाया । गुरुआण चलणसेवा न निष्फला होइ कइयावि ॥ १४ ॥ [मुनेरपि तवालीनौ नमिविनमी खेचराधिपौ जातौ । गुरूणां चरणसेवा न निष्फला भवति कदाचनापि ॥] भदं से सेअंसस्स जेण तवसोसिओ निराहारो। वरिसन्ते निव्वइओ मेहेण व वणदुमो तं सि ॥ १५ ॥ भद्रं तस्य श्रेयसो येन तपःशोषितो निराहारः । वर्षान्ते निर्वापितो मेघेनेव वनद्रुमस्त्वमसि ॥] उप्पन्नविमलनाणे तुमम्मि भुवणस्स विअलिओ मोहो । सेलुग्गयसूरे वासरम्मि गयणस्स व तमोहो ॥ १६ ॥ [उत्पन्नविमलज्ञाने त्वयि भुवनस्य विगलितो मोहः । सकलोद्गतसूर्ये वासरे गगनस्येव तमओघः ॥] पूआवसरे सरिसी दिट्ठो चकस्स तं पि भरहेण ।। विसमा हु विसयतिला गुरुआण वि कुणइ मइमोहम् ॥ १७ ॥ [पूजावसरे सदृशः सदृष्टश्चक्रस्य त्वमपि भरतेन । विषमा खलु विषयतृष्णा गुरूणामपि करोति मतिमोहम् ॥] पढमसमोसरणमुहे तुह केवलसुरवहूकउज्जोआ । जाया अग्गेइ दिसा सेवासयमागयसिहि व्व ॥ १८ ॥ [प्रथमसमवसरणमुखे तव केवलसुरवधूकृतोड्योता । जाता आग्नेयी दिशा सेवास्वयमागतशिखीव ॥] गहिअवयभङ्गमलिणो नूणं दूरोणएहिँ मुहराओ । तइओ पढमुल्लअतावसेहिँ तुह दंसणे पढमे ॥ १९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166