Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
११४
काव्यमाला |
कनकमणिमयाभरणरश्मिरजिताङ्गी
व्यजयत वाणिनी न भवतः समाधिमुद्राम् ॥ १८ ॥ प्रबोधं भव्याम्भोरुहवनमधीशाभिगमयन्हरन्मोहध्वान्तं परसमयताराः कवलयन् । निविष्टः सिंहासन्यलममलभामण्डलयुतो
भवानाभाति स्मोदयशिखरिणीव द्युतिपतिः ॥ १९ ॥ अमित दमितस्रोतोमाद्यत्तुरंगमसंगम त्रिदशहरिणीनेत्रा नेत्रत्रिभागविलोकितैः । तव जिन मनः शेके कर्तुं मनागपि न खसाचलयितुमलं किं हेमाद्रिं युगान्तमहाबलाः ॥ २० ॥ दारिद्र्यापत्परिभवजनुर्विस्रसामृत्यु दुःखै
रार्ताः के के न तव बलवद्देव सेवां प्रपन्नाः । किं स्याद्दोषप्रशमनपटोरोषधस्योपयुक्तौ
मन्दाक्रान्ता जगति जनता दुःसहेनामयेन ॥ २१ ॥ शरदुदितनिशाकरां शुप्रै भाजैत्रकी र्तिच्छटा
धवलितनिखिलत्रिलोकीतलं श्रद्धयोपासते ।
सरभसविनमत्सुराधीश चूडामणिज्योतिषा
मरुणितपदपीठमूर्मीभिरेध्यच्छिवास्त्वां प्रभो ।। २२ ।।
विभ्राणो नखविक्रियां भयकरीं धूतोल्लसद्वालधी
रौद्रं शब्दमनीचकैः प्रकटयन्भूपोऽवनीपाहतः । त्वद्भक्त्या भृतकोऽप्यवाप्य नृपतां मांसादरं वर्धयन्धतेऽनेकपराजिदर्पदलने शार्दूलविक्रीडितम् ॥ २३ ॥ विद्यामन्त्रैर्न कार्यं सुरतरुभिरलं वित्तेन च मृतं
पर्याप्तं राज्यलक्ष्म्या कृतममरतया ह्यास्तां सुवदना ।
१. आसनशब्दस्यासन्नादेश इति काशिका. २. वाताः. ३. महामालिकेति
नामान्तरम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d248323f1b792a66a4698237c03ba2b33a9f59c59b4d09a9d215f0a71dde3b70.jpg)
Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166