Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
११९
श्रीवीरनिर्वाणकल्याणकस्तवः । तव तनुरुचिसालं नम्रमूर्धा जनोऽयं
प्रतिफलितमसक्तं खे ललाटे विचिन्त्य । मरकतदलनीलध्यानसिद्धिं व्यपोढ
श्रममुपलभते ही लोभऋद्धेर्निदानम् ॥ ९ ॥ सकलकुशलसंपद्वीरुषां वारिवाहः __प्रचितदुरितकक्षप्रक्षये हव्यवाहः । कमठधरणपद्मापार्श्वयौश्चिराय
त्वमचिरहितपार्श्वः पार्वतीर्थेश नन्द्याः ॥ १० ॥ सफलय फलवर्धिचैत्यलक्ष्मीवतंस
त्रिजगदभयदातर्मत नः कासितानि । स्तवनमवनमेतच्चेतसस्तावकीनं
विलसतु रसनाने चातुरीचञ्चुवाचाम् ॥ ११ ॥ नन्दर्तुज्वलनक्षपाकर(१३६९)मिते संवत्सरे वैक्रमे
राधस्याधिशिती त्रयोदशिबुधे संघेन साधं सुधीः । यात्रायै फलवर्धिकामुपगतः स्तोत्रं तवेदं प्रभो श्रीमत्पार्थ जिनप्रभो मुनिपतिः संसूत्रयामासिवान् ॥ १२ ॥
इति श्रीजिनप्रभसूरिविरचितः पार्श्वस्तवः ।
जिनप्रभसूरिविरचितः श्रीवीरनिर्वाणकल्याणकस्तवः। श्रीसिद्धार्थनरेन्द्रवंश कमलाशृङ्गारचूडामणे___ भव्यानां दुरपोहमोहतिमिर प्रोज्जासनेऽहर्मणेः । कुर्वे किंचन काञ्चनोज्वलरुचेर्निर्वाणकल्याणक
__ स्तोत्रं गोत्रमिदर्चनीयचरणाम्मोजस्य वीरप्रभोः ॥ १ ॥ प्राप्य देवशरदां द्विसप्ततिं शीतगौ पवनदैवतर्भगे। तामुपायत रसेन (?) कार्तिकामावसी निशि शिवश्रियं भवान् ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e91c52088761b83794e218d5534f262da6e4053a6555a7ed91a1fcd0dcc37e2f.jpg)
Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166