Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
काव्यमाला।
शुभसुभगिमभङ्गीभाजनं भक्तिभाजा__ मभिमतफलकल्पानोकहः शोकहर्ता ॥ २ ॥ शरदुडुपरुचिश्रीगर्वसर्वखचौरै
र्धवलितनिखिलाशामण्डलः कीर्तिपूरैः । दधदलिकुलनीलं भावितानं नताना
मुपनयतु समृद्धीराश्वसावाश्वसेनिः ॥ ३ ॥ किमपि जिन विजेतुं दुःशकानां शकानां
महिम तलिनयन्त(?)स्त्वत्प्रभावस्य लेशाः । प्रसृमरकलिकालक्षोणिपालप्रताप
प्रतिहतिकृतहस्ताः खस्ति विस्तारयन्ति ॥ ४ ॥ सुहृदति रिपुवारः क्षीरति क्षारनीरं
तुहिनति दहनोऽहिः पद्मिनीनालति द्राक् । स्थलति जलधिरेणत्येणराजः करीन्द्रो
भवति भवति भक्तिं बिभ्रतामीश पुंसाम् ॥ ५ ॥ नतशतमखचूडारत्नरोचिष्णुरोचिः
कवचितचरणाम्भोजाग्रजाग्रन्नखार्चिः । पुलकनिचुलिताङ्गैरुत्प्रमोदैर्न कैः कै
रमृतपदसुखाय स्तूयसे भूयसे त्वम् ॥ ६ ॥ इदमिन तव चैत्यं शैत्यकृल्लोचनानां ___ कलितकलिवितण्डं मण्डपाखण्डितश्रि । तुलितसुरविमानं मानवानाममानां
दिशति मुदमुदग्रस्तम्भपाञ्चालिकाभिः ॥ ७ ॥ तव चरणयुगेन स्पर्धिनः कल्पवृक्षाः __क इति लपतु नेतुर्युक्तिरिक्तं खलोऽपि । दिवि विबुधगणानां त्वत्पुरो दास्यभाजां
दधति खलु सदा यद्नेहदासत्वमेते ॥ ८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/45f48777c3576e72d00d8a254b6fab0212742f88508ffab459e9dcd9f3e024b3.jpg)
Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166