Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
श्रीवीरस्तवः ।
तत्त्वातत्त्वारोपलोपप्रवीणां प्रहप्राणित्राणसंस्थाधुरीणाम् । आज्ञां धत्चे मौलिना भव्यजन्तुश्रेणिः श्रद्धाशालिनी तावकीनाम् ॥८॥ वसुधाम सुधामय वक्र विधो तव भाषितमाद्रियते भुवि यः । स सुखानि सुखानिरिवोद्धमणीविभृते परितोऽटककीर्तिभरः ॥ ९ ॥ स्रग्विणी कुण्डलभ्राजिगण्डस्थला तारहारधुतिद्योतिवक्षस्तटा । राजिराखण्डलानामखण्डादरा पादपीठेऽलुठत्तावके पावके ॥ १० ॥ क्षणादेव तेषां शिवश्रीभुजंगप्रयातं विवृद्धिं शुभं कर्म पुंसाम् । भवन्नाममन्त्रस्य वर्णानुपूर्वी रसज्ञायवर्तिष्णुरापादिता यैः ॥ ११ ॥ द्रुतविलम्बितमध्यरवध्वनद्विविधतूर्यमनेकमणीमयम् । कुलुमवर्षचितं तव देशनावनितलं क इवैत्य न मोदते ॥ १२ ॥ मुकुरोजवले गणभृतां हृदये प्रमिताक्षरापि बत वाग्भवतः । अनियत्तया प्रतिपफाल जिन ध्वनितार्थतश्च जगदय॑धियाम् ॥ १३ ॥ जगत्प्रभो भक्तिभरादनुद्विजाद्विजातिवंशादपहृत्य कृत्यवित् ।
नरेन्द्रवंशस्थमचीकरच्छचीपतिर्भवन्तं हरिनैगमेषिणा (१) ॥ १४ ॥ वाचां ते निखिलनयाविरोधिनीनां दुर्बोधद्रुमदलनेकुठारिकाणाम् । माहात्म्यं भुवनमनःप्रहर्षिणीनां निर्वक्तुं क इव यथावदस्तु शक्तः ॥१५॥
सिद्धार्थराजकुलनन्दनपारिजात ___ न भ्राम्यति क तव कीर्तिरपारिजात । वर्णेन दुग्धमधुरेण मनोजनाग
सिंहोद्धता स्थिरतया सुमनोजनाग ॥ १६ ॥ अतिमहति भवोर्मामालिनीह भ्रमन्तो
जननमरणवीच्याघातदोधूयमानाः । कथमपि पृथुपुण्याः प्राणिनः प्राप्नुवन्ति
प्रवहणमिव केचिच्छासनं तावकीनम् ॥ १७ ॥ लवणिमतर्जितस्मरपुरंध्रिरूपदर्पा
घटितकटाक्षलक्षशरविद्धकामिमर्मा । १. वसन्ततिलकेति नामान्तरम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d68ddb54e2bf4367a032b9ef21e9a8e36c5ab8979ded3cfc6ad5fa27887ac781.jpg)
Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166