Book Title: Kavyamala Part 7
Author(s): Durgaprasad, Vasudev L Shastri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 73
________________ काव्यमान कुमाहोगग्रहास्यप्रपतिततनुभृत्स्तोममुन्मोचपन्ती खेतोभूप्रच्युति कः सुमतियति पुरोगस्य सा वाग्विधेयात् ॥ ७ ॥ निर्दोषा सन्निशीथाप्यवितथरचना सत्यहीनापि नित्यं सद्गुप्तिर्मोक्षदापि श्रुतयममहिमाप्युन्नतासत्कृतान्ता । द्विष्टार्था सार्थकापि स्खलितपरमसाप्युन्नतासत्तमाया मारोप्यात्सा पदव्यां प्रशमिपरिवृढब्राहयलं वोऽविलम्बम् ॥ ८ ॥ सत्या सत्यानताले तनुमति भविका सर्वदा सर्वदाग__ स्तानेऽस्तानेकशर्मण्यपि विनिपतिते स्तूयमानीयमाना । नाशं नाशङ्कितार्था भवतु कविशतैः पूरिताऑरिताशा ___ गौर्वा गौमिपके मुनिपलपनभूर्वः संदावासदावा ॥ ९ ॥ वाचो वोऽर्चामचिन्त्याचलचरणरुचेश्चूचुरन्मा चिराया त्युच्चैस्ताश्चीरयन्त्यो रुचिमतिशुचयो नीचवाक्तारकाणाम् । याश्चण्डाश्चण्डव!रुच इव निचितं चित्तभूध्वान्तचित्या सचेतोम्भोजचक्रं प्रचुररुचिचितं कुर्वते चित्रचाराः ॥ १० ॥ श्रोतृन्वृन्दारकादीन्प्रणिहितकरणानादराद्देशनायां ___ संसद्यासाद्य सद्यः परिणमति वचोऽर्हन्मुखान्निर्गतं सत् । तेषां भाषाविशेषैर्विषमिव विषदाद्भविभागान्विभिन्ना खैः सर्बणैः सुवर्ण यदनुगुणयतात्वश्रुतौ तत्मनो वः ॥ ११ ॥ या वारिक्षीरयोर्वा प्रकृतिपुरुषयोः श्लिष्टयोस्त्रोटयन्ती संबधं निर्विबन्धं ललितपदगती रोमैरामेव रम्या । सा वः शुक्लाभदेहा दहतु महद्वपि क्षुद्रपक्षद्रुमाणां वृन्दं वृन्दारकादीश्वरसभसरसीभूषणा वाग्जिनस्य ॥ १२ ॥ १. निशीथो ग्रन्थविशेषः, २. सती शोभना अहीना च. ३. असन्नविद्यमानः कृतान्तो यमो यस्याम् ; अन्यत्र सत्कृतान्ता शोभनसिद्धान्ता. ४. द्विष्टोऽर्थो द्रव्यादिर्यया. ५. सर्व ददातीति सर्वदा. ६. पापविस्तारे. ७. वामपके मिथ्यादृष्टिरूपकर्दमे नाशमयमाना गच्छन्ती. ८. अरितां शत्रुतां श्यति सा. ९. सदावासो मोक्षस्तं ददति ते ज्ञानादयस्तानवति सा. १०. मदनान्धकारसमूहेन. ११. पर्यायान्तरमनुभवति. १२. जलमिव. १३. जलदात्. १४. कर्मजीवयोः. १५. मनोहरवनितेव. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166