Book Title: Kasaypahudam Part 16
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh
View full book text ________________
परिशिष्ट ]
( १५८) अध मदि-सुदयावरणे च अंतराइए च देसमावरणं । लद्धी य वेदयदे सव्वावरणं अलद्धी य ॥२११॥ ate विहासा । जदि सव्वेसिमक्खराणं खओवसमो गढ़ो तदो सुदावरणं मदिआवरणं च देसघादिं वेदयदि । अध एक्कस्स वि अक्खरस्स ण गदो खओवसमो तदो सुद-मदि -आवरणाणि सव्वधादीणि वेदयदि । एवमेदेसिं तिण्डं घादिकम्माणं जासं पयडीणं खओवसमो गदो तासिं पयडीणं देसघादिउदयो । जासि पयडीणं खओवसमो ण गदो तासि पयडीणं सन्त्रघादिउदओ ।
एतो पंचमीए भासगाहाए समुक्कित्तणा ।
(१५९) जस - णाममुच्चगोदं वेदयदि नियमला अनंतगुणं । गुणहीणमंतरायं से काले सेसगा भज्जा ।। २१२ ॥
"विहासा जस - णाममुच्चगोदं च अनंतगुणाए सेटीए वेदयदि । सेसाओ माओ कधं वेदयदि । 'जसणामं परिणामपच्चइयं मणुसतिरिक्खजोणियाणं । जाओ असुहाओ परिणामपच्चइगाओ ताओ अनंतगुणहीणाए सेटीए वेदयदि ति । अंतराइयं सव्वमणंतगुणहीणं वेदयदि । भवोपग्गहियाओं णामाओ छव्विहाए वड्डीए छव्विहाए हाणीए भजिदव्वाओ । 'केवलणाणावरणीयं केवलदंसणावरणीयं जदि सव्वधादिं वेदयदि णियमा अनंतगुणहीणं वेदयदि । सेसं चउव्विहं णाणावरणीयं जदि सव्वधादिं वेदयदि नियमा अनंतगुणहीणं वेदयदि । अध देसघादिं वेदयदि, एत्थ छव्विहाए वड्डीए छविहाए हाणीए भजिदव्वं । एवं चेव दंसणावरणीयस्स जं सव्वधादिं वेदयदि तं णियमा अनंतगुणहीणं । जं देसघादि वेदयदि तं छबिहाए वड्डीए छव्विहाए हाणीए भजिदव्वं । एवमेसा दसमी मूलगाहा किट्टीसु विहासिदा समत्ता । एत्तो एक्कारसमी मूलगाहा
- (१६०) किट्टीकदम्मि कम्मे कं वीचारो दु मोहणीयस्स । सेसागं कम्माणं तहेव के के दु वीचारो ॥ २१३॥
एदिस्स भासगाहा णत्थि । "विहासा । एसा गाहा पुच्छासुत्तं । तदो मोहणीयस्स पुव्वभणिदं । तदो वि पुण इमिस्से गाहाए फस्सकण्णकरणमणुसंवण्णेयव्त्रं । ठिदिघादेण १, ट्ठिदिसंतकम्मेण २, उदएण ३, उदीरणाए ४, ट्ठिदिखंडगेण ५, अणुभागघादेण ६, ठिदिसंतकम्मेण ७, अणुभागसंतकम्मेण ८, बंधेण ९, बंधपरि
१. पृ० २६ ।
६. पृ० ३२ ।
११. पृ० ३७ ।
२. पृ० २७ ।
७. पृ० ३३ ।
१२. पृ० ३८ ।
३. पृ० २८ ।
८. पृ० ३४ ।
४. पृ० २९ । ९. पृ० ३५ ।
१९९
५. पू० ३१ । १०. पृ० ३६ ।
Loading... Page Navigation 1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282