________________
परिशिष्ट ]
( १५८) अध मदि-सुदयावरणे च अंतराइए च देसमावरणं । लद्धी य वेदयदे सव्वावरणं अलद्धी य ॥२११॥ ate विहासा । जदि सव्वेसिमक्खराणं खओवसमो गढ़ो तदो सुदावरणं मदिआवरणं च देसघादिं वेदयदि । अध एक्कस्स वि अक्खरस्स ण गदो खओवसमो तदो सुद-मदि -आवरणाणि सव्वधादीणि वेदयदि । एवमेदेसिं तिण्डं घादिकम्माणं जासं पयडीणं खओवसमो गदो तासिं पयडीणं देसघादिउदयो । जासि पयडीणं खओवसमो ण गदो तासि पयडीणं सन्त्रघादिउदओ ।
एतो पंचमीए भासगाहाए समुक्कित्तणा ।
(१५९) जस - णाममुच्चगोदं वेदयदि नियमला अनंतगुणं । गुणहीणमंतरायं से काले सेसगा भज्जा ।। २१२ ॥
"विहासा जस - णाममुच्चगोदं च अनंतगुणाए सेटीए वेदयदि । सेसाओ माओ कधं वेदयदि । 'जसणामं परिणामपच्चइयं मणुसतिरिक्खजोणियाणं । जाओ असुहाओ परिणामपच्चइगाओ ताओ अनंतगुणहीणाए सेटीए वेदयदि ति । अंतराइयं सव्वमणंतगुणहीणं वेदयदि । भवोपग्गहियाओं णामाओ छव्विहाए वड्डीए छव्विहाए हाणीए भजिदव्वाओ । 'केवलणाणावरणीयं केवलदंसणावरणीयं जदि सव्वधादिं वेदयदि णियमा अनंतगुणहीणं वेदयदि । सेसं चउव्विहं णाणावरणीयं जदि सव्वधादिं वेदयदि नियमा अनंतगुणहीणं वेदयदि । अध देसघादिं वेदयदि, एत्थ छव्विहाए वड्डीए छविहाए हाणीए भजिदव्वं । एवं चेव दंसणावरणीयस्स जं सव्वधादिं वेदयदि तं णियमा अनंतगुणहीणं । जं देसघादि वेदयदि तं छबिहाए वड्डीए छव्विहाए हाणीए भजिदव्वं । एवमेसा दसमी मूलगाहा किट्टीसु विहासिदा समत्ता । एत्तो एक्कारसमी मूलगाहा
- (१६०) किट्टीकदम्मि कम्मे कं वीचारो दु मोहणीयस्स । सेसागं कम्माणं तहेव के के दु वीचारो ॥ २१३॥
एदिस्स भासगाहा णत्थि । "विहासा । एसा गाहा पुच्छासुत्तं । तदो मोहणीयस्स पुव्वभणिदं । तदो वि पुण इमिस्से गाहाए फस्सकण्णकरणमणुसंवण्णेयव्त्रं । ठिदिघादेण १, ट्ठिदिसंतकम्मेण २, उदएण ३, उदीरणाए ४, ट्ठिदिखंडगेण ५, अणुभागघादेण ६, ठिदिसंतकम्मेण ७, अणुभागसंतकम्मेण ८, बंधेण ९, बंधपरि
१. पृ० २६ ।
६. पृ० ३२ ।
११. पृ० ३७ ।
२. पृ० २७ ।
७. पृ० ३३ ।
१२. पृ० ३८ ।
३. पृ० २८ ।
८. पृ० ३४ ।
४. पृ० २९ । ९. पृ० ३५ ।
१९९
५. पू० ३१ । १०. पृ० ३६ ।