________________
जयधवलासहिदे कसा पाहुडे
[ मूलगाथा और चूर्णिसूत्र
सुहुमसां पराइयस्स संखेज्जेसु ठिदिखंडय सहस्सेसु गदेसु जमपच्छिमं ठिदिखंडयं मोहणीय तहि खिंडये उक्कीरमाणे जो 'मोहणीयम्स तस्स गुणसेढिणिक्खेवस्स अग्गग्गादो संखेज्जदिभागो आगाइदो ।
तहि ठिदिखंडये उक्कण्णे तदो पहुडि मोहणीयम्स णत्थि ठिदिघादो | जत्तियं सुहुमसांपराइयद्धाए सेसं तत्तियं मोहणीयस्स ठिदिसंतकम् सेसं ।
'इदाणि सेसाणं गाहाणं सुत्तफासो कायव्वो । तत्थ ताव दसमी सुत्तगाहा । ( १५४) किट्टीकदम्मि कम्मे कं बंधदि कं च वेदयदि अंसे । संकामेदि च के के केसु कामगो होइ ॥ २०७॥ . "एदिस्से पंच भासगाहाओ । तासि समुक्कित्तणा । (१५५) दससु च वस्सस्संतो बंधदि नियमा द सेसगे श्रंसे । देसावरणीयाई जेसिं श्रवणा अस्थि || २०८ ||
'एदिस्से गाहाए विहासा । एदीए गाहाए तिण्डं घादिकम्माणं द्विदिबंधों च अणुभागबंधो च णिद्दिट्ठो । तं जहा । कोहस्स पढमकिडिचरिमसमय वेदगस्स तिन्हं घादिकम्माणं द्विदि बंधो संखेज्जेहिं वस्ससहस्सेहिं परिहाइदूण दसहं वस्साणमंतो जादो। अथाणुभागबंधी तिन्हं घादिकम्माणं किं सव्वधादी देसघादिति । एदेसिं घादिकम्माणं जेसिमोवट्टणा अत्थि ताणि देसघादीणि बंधदि, 'जेसिमोवट्टणा णत्थि ताणि सव्वषादीणि बंधदि । ओवट्टणासण्णा पुव्वं परूविदा |
तो विदियाए भासगाहाए समुक्कित्तणा । तं जहा |
( १५६) चरिमो वादररागो णामागोदाणि वेदणीयं च ।
वस्सस्संतो बंधदि दिवस संतो य जं सेसं ॥ ॥ २०९ ॥ "विहासा । " चरिमसमयबादरसांपराइयस्स णामा - गोद-वेदणीयाणं द्विदिबंधो वस्सं देणं । तिडं घादिकम्माणं मुहुत्तपुधत्ते ट्ठिदिबंधों । एत्तो तदियाए भासगाहाएसमुत्तिणा । जहा ।
१९८
(१५७) चरिमो य सुहुमरागो णामा-गोदाणि वेदणीयं च ।
दिवस संतो बंधादि भिष्णमुहुत्तं तु जं सेसं ॥ २१० ॥ विहासा । चरिमसमय सुहुमसां पराइयस्स णामा - गोदाणं ट्ठिदिबंधो अट्टमुहुत्ता । बंध बारसमुहुत्ता । तिन्हं घादिकम्माणं द्विदिबंधो अंतोमुहुत्तो । एत्तो उत्थीए भासगाहाए समुक्कित्तणा ।
aritrea
१. पृ० १० ।
६. पृ० १६ ।
११. पृ० २० ।
२. पृ० १२ ।
७. पृ० १७ । १२. पृ० २१ ।
३. पृ० १३ ।
८. पृ० १८ ।
४. पृ० १४ ।
९. पृ० १९ ।
५. पृ० १५ ।
१०. पृ० १९ ।