________________
१. [ अ ] मूलगाथा और चूर्णिसूत्र
'एस कमो ताव जाव सुहुमसां पराइयस्स पढमट्ठिदिखंडयं चरिमसमयअणिल्लेपिदं । पढमे दिखंड पिल्लेपिदे उदए पदेसग्गं दिस्सदि तं थोवं । विदियाए हिदीए असंखेज्जगुणं । एवं ताव जाव गुणसेढिसीसयं । गुणसेढिसीसयादो अण्णा च एक्का ठिदित्ति असंखेज्जगुणं दिस्सदि । तत्तो विसेसहीणं जाव उक्कस्सिया मोहणीयस्स ठिदिति ।
सुहुमसां पराइयस्स पढमट्ठिदिखंडए पढमसमयणिल्लेविदे गुणसेसि मोत्तूणकेण कारणेण सेसिगासु ठिदीसु एगगोवुच्छासेढी जादा ति एदस्स साहणट्ठमिमाणि अप्पा बहुअपाणि ।
परिशिष्ट
पढमसमय सुहुमसांपराइयस्स मोहणीयस्स गुणसेढिणिक्खेवो विसेसाहिओ । अंतरष्ट्ठिदीओ संखेज्जगुणाओ । सुहुमसांपराइयस्स पेंढमट्ठिदिखंडयं मोहणीये संखेज्जगुणं पढमसमयसुहुमसां पराइयस्स मोहणीयस्स ठिदिसंतकम्मं संखेज्जगुणं ।
“लोभस विदिय कि वेदयमाणस्स जा पढमट्ठिदी तिस्से पढमट्ठिदीए नाव तिणि आवलियाओ सेसाओ ताव लोभस्स विदियकिट्टीदो लोभस्स तदियकिट्टीए संभदि पदेसग्गं, तेण परं ण संभदि, सम्बं सुहुमसांपराइयकिडीसु संछुम्भदि ।
'लोभस्स विदियकट्टि वेदयमाणस्स जा पढमट्ठिदी तिस्से पढमट्ठिदीए आवलियाए समयाहियाए सेसाए ताघे जा लोभस्स तदियकिट्टी सा सव्वा णिरवयवा सुहुमसांपराइयकिट्टी संपत्ता । जा विदियकिड्डी तिस्से दो आवलिया मोत्तूण समयूणे उदयावलियपविद्धं च सेसं सव्वं सुहुमसांपराइय किट्टीसु संकतं । ताघे चरिमसमयबादरसांपराओ माहणीयस्स चरिमसमयबंधगो ।
से काले पढमसमयहुमसांपराओ । ताचे सुहुमसांपराइयकिट्टीणमसंखेज्जा भागा उदिण्णा । हेट्ठा अणुदिण्णाओ थोवाओ । उवरि अणुदिण्णाओ विसेसाहियाओ । 'मझे उदिण्णाओ सुहुमसांपराइय किट्टीओ असंखेज्जगुणाओ ।
३. पृ० ३ । ४. पृ० ४। ५. पु० ५ । ६. पृ० ७ ॥
१. पृ० १ । ७. पृ० ८ ।
२६
२. पृ० २ । ८. पृ० ९ ।