Book Title: Kasaypahudam Part 16
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh
View full book text ________________
जयधवलासहिदे कसा पाहुडे
[ मूलगाथा और चूर्णिसूत्र
सुहुमसां पराइयस्स संखेज्जेसु ठिदिखंडय सहस्सेसु गदेसु जमपच्छिमं ठिदिखंडयं मोहणीय तहि खिंडये उक्कीरमाणे जो 'मोहणीयम्स तस्स गुणसेढिणिक्खेवस्स अग्गग्गादो संखेज्जदिभागो आगाइदो ।
तहि ठिदिखंडये उक्कण्णे तदो पहुडि मोहणीयम्स णत्थि ठिदिघादो | जत्तियं सुहुमसांपराइयद्धाए सेसं तत्तियं मोहणीयस्स ठिदिसंतकम् सेसं ।
'इदाणि सेसाणं गाहाणं सुत्तफासो कायव्वो । तत्थ ताव दसमी सुत्तगाहा । ( १५४) किट्टीकदम्मि कम्मे कं बंधदि कं च वेदयदि अंसे । संकामेदि च के के केसु कामगो होइ ॥ २०७॥ . "एदिस्से पंच भासगाहाओ । तासि समुक्कित्तणा । (१५५) दससु च वस्सस्संतो बंधदि नियमा द सेसगे श्रंसे । देसावरणीयाई जेसिं श्रवणा अस्थि || २०८ ||
'एदिस्से गाहाए विहासा । एदीए गाहाए तिण्डं घादिकम्माणं द्विदिबंधों च अणुभागबंधो च णिद्दिट्ठो । तं जहा । कोहस्स पढमकिडिचरिमसमय वेदगस्स तिन्हं घादिकम्माणं द्विदि बंधो संखेज्जेहिं वस्ससहस्सेहिं परिहाइदूण दसहं वस्साणमंतो जादो। अथाणुभागबंधी तिन्हं घादिकम्माणं किं सव्वधादी देसघादिति । एदेसिं घादिकम्माणं जेसिमोवट्टणा अत्थि ताणि देसघादीणि बंधदि, 'जेसिमोवट्टणा णत्थि ताणि सव्वषादीणि बंधदि । ओवट्टणासण्णा पुव्वं परूविदा |
तो विदियाए भासगाहाए समुक्कित्तणा । तं जहा |
( १५६) चरिमो वादररागो णामागोदाणि वेदणीयं च ।
वस्सस्संतो बंधदि दिवस संतो य जं सेसं ॥ ॥ २०९ ॥ "विहासा । " चरिमसमयबादरसांपराइयस्स णामा - गोद-वेदणीयाणं द्विदिबंधो वस्सं देणं । तिडं घादिकम्माणं मुहुत्तपुधत्ते ट्ठिदिबंधों । एत्तो तदियाए भासगाहाएसमुत्तिणा । जहा ।
१९८
(१५७) चरिमो य सुहुमरागो णामा-गोदाणि वेदणीयं च ।
दिवस संतो बंधादि भिष्णमुहुत्तं तु जं सेसं ॥ २१० ॥ विहासा । चरिमसमय सुहुमसां पराइयस्स णामा - गोदाणं ट्ठिदिबंधो अट्टमुहुत्ता । बंध बारसमुहुत्ता । तिन्हं घादिकम्माणं द्विदिबंधो अंतोमुहुत्तो । एत्तो उत्थीए भासगाहाए समुक्कित्तणा ।
aritrea
१. पृ० १० ।
६. पृ० १६ ।
११. पृ० २० ।
२. पृ० १२ ।
७. पृ० १७ । १२. पृ० २१ ।
३. पृ० १३ ।
८. पृ० १८ ।
४. पृ० १४ ।
९. पृ० १९ ।
५. पृ० १५ ।
१०. पृ० १९ ।
Loading... Page Navigation 1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282