Book Title: Kasaypahudam Part 16
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 242
________________ २. अवतरणसूची पृष्ठ संख्या पृष्ठ संख्या ज अज्झप्पविज्जणिपुणा अतस्तुगतिवैकृत्यं अधस्तिर्यगधोवं अनादिकर्मसम्बन्ध अब्भमंडलं व सुत्तं असहायणाणदंसण अहं ममास्रवो बन्धः अंतोमुत्तमद्धं १४६ जगते त्वया हितमवादि १९२ जे ते तिलोयमत्थय १९२ जे मोहसेण्णपच्छिम १९० जेसि णवप्पयारा १४५ जं एत्थत्थक्खलियं १३५ १३६ १४६ १४७ १४६ १४५ १९० ८० इति पञ्चगुरूनेतान् १४७ १९३ १९१ १९३ १३२ १४५ इय सुहुमदुरहिगम १४५ ततोऽन्तरायज्ञानघ्न ततोऽप्यूवंगतिस्तेषां ततः क्षीणचतुष्कर्मा तन्वी मनोज्ञा सुरभिः तव वीर्यविघ्नविलयन तहविगुरुसंपदायं तादात्म्यादुपयुक्तास्ते तित्थयरस्स विहारो तृतीयं काययोगस्य ते उसहसेणपमुहा उत्पत्तिश्चविनाशश्च १९३ १३७ ऊर्ध्वगौरवधर्माणो भव १७९ १४५ एरण्डयन्त्रफेलासु एवं तत्त्वपरिज्ञानाद् १६० दण्डप्रथमे समये दग्धे बीजे यथात्यन्तं १९३ कर्मबन्धनबद्धस्य कर्मबन्धनविच्छेदा कायवाक्यमनसां कुलालचक्रदोलाया कृत्स्नकर्मक्षयादूवं केवलणाणदिवायर क्षायिकमेकमनन्तं नभस्तलं पल्लवयन्निव नृलोकतुल्यविष्कम्भा १३८ १९३ १९२ १४६ १९५ १९४ ग पद्धोरियधम्मपहा १३१ प्रत्यक्षं तद् भगवता पुण्यकर्मविपाकाच्च १४५ पूर्वाजितं क्षपयतो १९१ मिथ्यात्वकर्दमापायात् १८५ मल्लेपसंगनिर्मोक्षा गणहरदेवाण णमो गर्भसूच्यां विनष्टायां १९१ १९० १९२ चतुर्थस्यादयोगस्य

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282