Book Title: Kasaypahudam Part 16
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 241
________________ २०८ जयधवलासहिदे कसायपाहुडे [पच्छिमखंध-अत्थाहियार सत्थकम्मंसाणमणुभागस्स अणुसमय-ओवट्टणा । 'एगसमइओ द्विदिखंडयस्स घादो। एत्तो सेसिगाए द्विदीए संखेज्जे भागे हणइ । सेसस्स च अणुभागस्स अणंते भागे हणइ । एत्तो पाए द्विदिखंडयस्स अणुभागखंडयस्स च अंतोमुहुत्तिया उक्कीरणद्धा । एतो अंतोमुहुत्तं गंतूण बादरकायजोगेण बादरमणजोगं णिरुंभइ । 'तदो अन्तोमुहुत्तेण बादरकायजोगेण बादरवचिजोगं णिरंभइ । तदो अन्तोमुहुत्तेण बादरकायजोगेण बादर-उस्सासणिस्सासं णिरुंभइ । तदो अन्तोमुहुत्तेण बादरकायजोगेण तमेव बादरकायजोगं णिरुंभइ। तदो अन्तीमुहुत्तं गंतूण सुहुमकायजोगेण सुहुममणजोगं णिरुंभइ । तदो अंतोमुहुत्तेण सुहुमकायजोगेण सुहुमवचिजोगं णिरंभइ। तदो अंतोमुहुत्तेण सुहुमकायजोगेण सुहुमउस्सासं णिरुंभइ । तदो अन्तोमुहुत्तं गंतूण सुहुमकायजोगेण सुहुमकायजोगं णिरुंभमाणो इमाणि करणाणि करेदि । पढमसमये अपुज्वफद्दयाणि करेदि पुवफद्दयाणं हेह्रदो। ‘आदिवग्गणाए अविभागपडिच्छेदाणमसंखेज्जदिभागमोकडदि। जीवपदेसाणं च असंखेज्जदिभागमोकड्डदि । "एवमंतोमुहुत्तमपुव्वफयाणि करेदि । 'असंखेज्जगुणहीणए सेढीए जीवपदेसाणं "च असंखेज्जगुणाए सेढीए। "अपुठवफद्दयाणि सेढीए असंखेज्जदिमागो । सेढिवग्गमूलस्स वि असंखेज्जदिभागो। पुव्वफद्दयाणं पि असंखेज्जदिमागो सव्वाणि अपुषफहयाणि । "एत्तो अन्तोमुहुत्तं किट्टीओ करेदि । "अपुन्वफद्दयाणमादिवग्गणाए अविभागपडिच्छेदाणमसंखेज्जदिभागमोकड्डिज्जदि। जीवपदेसाणमसंखेज्जदिभागमोकड्डदि । “एत्थ अन्तोमुहुत्तं करेदि किट्टीओ असंखेज्जगुणाए सेढीए । जीवपदेसाणमसंखेज्जगुणाए सेढीए । किट्टीगुणगारो पलिदोवमस्स असंखेज्जदिभागो। "किट्टीओ सेढीए असंखेज्जदिमागो। अपुव्वफद्दयाणं पि असंखेज्जदिभागो। किट्टीकरणद्धे णिट्ठिदे से काले पुव्वफहयाणि अपुव्वफहयाणि च गासेदि । अन्तोमुहुत्तं किट्ठीगदजोगो होदि। सुहुमकिरियापडिवादिद्माण प्रायदि । "किट्टीणं चरिमसमये असंखेज्जे भागे णासेदि । “जोगम्हि णिरुद्धम्हि आउअ-समाणि कम्माणि होति । तदो अन्तोमुहुत्तं सेलेसि य परिवज्जदि। "समुच्छिण्णकिरियमणियट्टिसुक्कज्माणं झायदि । सेलेसिं अद्धाए झीणाए सव्वकम्मविप्पमुक्को एगसमएण सिद्धिं गच्छइ । . १. पृ० १५९ । ६. पृ० १६५। ११. पृ० १६९ । १६. पृ० १७६। २. पृ० १६१ । ७. पृ० १६६ । १२. पृ० १७० । १७. पृ० १८०। ३. पृ० १६२। ८. पृ० १६७। १३. पृ० १७१। १८. पृ० १८२ । ४. पृ० १६३ । ९. पृ० १६८। १४. पृ० १७२ । १९. पृ० १८४ । ५. पृ० १६४ । १०. पृ० १६९ । १५. पृ० १७४ ।

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282