SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २०८ जयधवलासहिदे कसायपाहुडे [पच्छिमखंध-अत्थाहियार सत्थकम्मंसाणमणुभागस्स अणुसमय-ओवट्टणा । 'एगसमइओ द्विदिखंडयस्स घादो। एत्तो सेसिगाए द्विदीए संखेज्जे भागे हणइ । सेसस्स च अणुभागस्स अणंते भागे हणइ । एत्तो पाए द्विदिखंडयस्स अणुभागखंडयस्स च अंतोमुहुत्तिया उक्कीरणद्धा । एतो अंतोमुहुत्तं गंतूण बादरकायजोगेण बादरमणजोगं णिरुंभइ । 'तदो अन्तोमुहुत्तेण बादरकायजोगेण बादरवचिजोगं णिरंभइ । तदो अन्तोमुहुत्तेण बादरकायजोगेण बादर-उस्सासणिस्सासं णिरुंभइ । तदो अन्तोमुहुत्तेण बादरकायजोगेण तमेव बादरकायजोगं णिरुंभइ। तदो अन्तीमुहुत्तं गंतूण सुहुमकायजोगेण सुहुममणजोगं णिरुंभइ । तदो अंतोमुहुत्तेण सुहुमकायजोगेण सुहुमवचिजोगं णिरंभइ। तदो अंतोमुहुत्तेण सुहुमकायजोगेण सुहुमउस्सासं णिरुंभइ । तदो अन्तोमुहुत्तं गंतूण सुहुमकायजोगेण सुहुमकायजोगं णिरुंभमाणो इमाणि करणाणि करेदि । पढमसमये अपुज्वफद्दयाणि करेदि पुवफद्दयाणं हेह्रदो। ‘आदिवग्गणाए अविभागपडिच्छेदाणमसंखेज्जदिभागमोकडदि। जीवपदेसाणं च असंखेज्जदिभागमोकड्डदि । "एवमंतोमुहुत्तमपुव्वफयाणि करेदि । 'असंखेज्जगुणहीणए सेढीए जीवपदेसाणं "च असंखेज्जगुणाए सेढीए। "अपुठवफद्दयाणि सेढीए असंखेज्जदिमागो । सेढिवग्गमूलस्स वि असंखेज्जदिभागो। पुव्वफद्दयाणं पि असंखेज्जदिमागो सव्वाणि अपुषफहयाणि । "एत्तो अन्तोमुहुत्तं किट्टीओ करेदि । "अपुन्वफद्दयाणमादिवग्गणाए अविभागपडिच्छेदाणमसंखेज्जदिभागमोकड्डिज्जदि। जीवपदेसाणमसंखेज्जदिभागमोकड्डदि । “एत्थ अन्तोमुहुत्तं करेदि किट्टीओ असंखेज्जगुणाए सेढीए । जीवपदेसाणमसंखेज्जगुणाए सेढीए । किट्टीगुणगारो पलिदोवमस्स असंखेज्जदिभागो। "किट्टीओ सेढीए असंखेज्जदिमागो। अपुव्वफद्दयाणं पि असंखेज्जदिभागो। किट्टीकरणद्धे णिट्ठिदे से काले पुव्वफहयाणि अपुव्वफहयाणि च गासेदि । अन्तोमुहुत्तं किट्ठीगदजोगो होदि। सुहुमकिरियापडिवादिद्माण प्रायदि । "किट्टीणं चरिमसमये असंखेज्जे भागे णासेदि । “जोगम्हि णिरुद्धम्हि आउअ-समाणि कम्माणि होति । तदो अन्तोमुहुत्तं सेलेसि य परिवज्जदि। "समुच्छिण्णकिरियमणियट्टिसुक्कज्माणं झायदि । सेलेसिं अद्धाए झीणाए सव्वकम्मविप्पमुक्को एगसमएण सिद्धिं गच्छइ । . १. पृ० १५९ । ६. पृ० १६५। ११. पृ० १६९ । १६. पृ० १७६। २. पृ० १६१ । ७. पृ० १६६ । १२. पृ० १७० । १७. पृ० १८०। ३. पृ० १६२। ८. पृ० १६७। १३. पृ० १७१। १८. पृ० १८२ । ४. पृ० १६३ । ९. पृ० १६८। १४. पृ० १७२ । १९. पृ० १८४ । ५. पृ० १६४ । १०. पृ० १६९ । १५. पृ० १७४ ।
SR No.090228
Book TitleKasaypahudam Part 16
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatvarshiya Digambar Jain Sangh
Publication Year2000
Total Pages282
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy