Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 9
________________ गणककुमुदकौमुदीटीकासमेतम् । (५) लब्धेनो ११परिस्थाङ्कः १.०५३२ ऊनः१०५२१शराङ्गैः ६५भक्ताल्लब्धाधिमासै १६१रुपरिष्ठो ५२३३ युतश्चान्द्रमासगणो जातो ५३९४ऽयं खरामै ३० गुणितः १६१८२० शुक्लप्रतिपदादिगणनया गततिथिभि २८ युत १६१८४८ थान्द्रगणोऽयमध १६१८४८ स्त्रिभि ३ र्युतः १६१८५१ स्वशब्देनाधो १६१८५१ रामानशैलै ७०३भक्तो लब्धेनो २३०परिष्ठो१६१८५१ युतो १६२०८१युगाङ्गै ६४ भक्तो लब्धावमै २५३२ रुपरिष्ठो १६१८४८ हीनो जातो:हर्गणः १५९३१६सप्तभक्त शेषं ३ बृहस्पतितो गणनाकते शनिर्गत उदये रविः॥ ३ ॥ अथ ग्रन्थारम्भे चैत्रादिशुक्लप्रतिपदि सूर्योदयिका मध्यमास्तेषां ग्रहाणां ध्रुवका अब्दबीजयुताः क्षेपकत्वेन कृतास्तानाह दिशोगोयमा विश्वतुल्याःखम विधौ खेन्दवोऽङ्काश्विनः पञ्चखाक्षाः । विधूच्चेऽब्धयोऽक्षेन्दवोऽर्कानवाक्षा नवात्यष्टितत्वा ग्रहाश्चन्द्रपाते ॥४॥ कुजेऽश्वाः कुदस्रा जिनाः क्वक्षितुल्या बुधे द्वौ कुनेत्राणि शकाः खरामाः । गुरौ क्षेपको द्वौ कृताः खड्कुवाणाः सितेऽष्टौ धृतिर्मार्गणाः पञ्चवाणाः॥५॥ युगान्यग्नयख्यब्धयः शैलचन्द्राः शनौ चेति राश्यादिना क्षेपकेण। धुपिण्डोत्थखेटो युतः स्वेन मध्यो भवेडुगमेक़स्य लङ्कानमाम् ॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 160