Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 10
________________ (६) करणकुतूहलम् । सूर्यादीनां राश्यादिक्षेपकाः । सूर्यः चन्द्रः विधूचम् चन्द्रपातः भौमः बुधः गुरुः शुक्रः शनिः १० १० ४ ७ २ २ ሪ ४ २९ २९ १५ १३ ५ १२ ०० ५० ५९ १७ २५ ९ २१ ३० ५१ ५५ १७ द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारेणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयकालिकक्षितिजासन्न लंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरः पुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ २१ २१ ४ २४ १४० १८ ३ ५ ४३ अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मक नियत पूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्तस्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्यायो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह - इतः श्लोकत्रयमुपजातिकम् । अहर्गणो विश्वगुणस्त्रिखांक ९०३ र्भक्तः फलोनो द्युगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दादे दांग ६४ लब्धेन कलादिनोनाः ॥ ७ ॥ अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैत्रयोदशभि१३ गुणितविखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 160