________________
(६)
करणकुतूहलम् ।
सूर्यादीनां राश्यादिक्षेपकाः ।
सूर्यः चन्द्रः विधूचम् चन्द्रपातः भौमः बुधः गुरुः शुक्रः शनिः
१० १० ४
७ २ २ ሪ ४
२९
२९
१५
१३ ५ १२
०० ५० ५९
१७
२५
९ २१ ३० ५१ ५५ १७
द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारेणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयकालिकक्षितिजासन्न लंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरः पुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥
२१ २१ ४
२४ १४०
१८
३
५ ४३
अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मक नियत पूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्तस्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्यायो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह - इतः श्लोकत्रयमुपजातिकम् ।
अहर्गणो विश्वगुणस्त्रिखांक ९०३ र्भक्तः फलोनो द्युगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दादे दांग ६४ लब्धेन कलादिनोनाः ॥ ७ ॥ अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैत्रयोदशभि१३ गुणितविखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com