Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 235
________________ जम्बूस्वामिनिर्वाणगमनवर्णनम् २१५ अप्यभिव्यक्तरूपश्च जातजातस्वरूपतः । गुप्तो गुप्तित्रयेणोच्चैर्वाङ्मनोयोगनिग्रहात् ॥ १०५ ।। कषायारिचमूं जेतु बद्धकक्ष इवाबभौ। धृत्वा प्रशमजेः शस्त्रं सन्मुखं योद्धमुद्धतः ॥ १०६ ॥ मन्मथस्य प्रियामारादति मागेव निघ्नता । प्रवारितो भटो मारो हेलया येन निर्जितः ॥ १०७ ।। द्वादशांगमहाविद्यावारिधेः पारगः सुधी । द्रव्यभावादिभेदेन नैकधार्थप्रपंचकः ॥१०८ ॥ एवमष्टादशाब्दानां व्यतिक्रांता इच क्षणं । जम्बूस्वामिनि घोरोग्रं तपः कुर्वति नैकथा ।। १०९ ।। तपोमासे सिते पक्षे सप्तम्यां च शुभ दिने । निर्वाण प्राप सौधर्मो विपुलाचलमस्तकात् ।। ११० ॥ अनंतसुखपाथोधौ निमग्नं बलभूषितम् । अनंतदर्शनज्ञानं तमहं नौमि श्रेयसे ।। १२१ ॥ तत्रैवाहनि यामार्धव्यवधानवति प्रभोः। उत्पन्न केवलज्ञानं जम्बूस्वामिमुनेस्तदा ।। ११२ ॥ नष्टे मोहरिपो ज्ञानदर्शनावरणक्षये । आसीत्पद्मासनस्तस्य ज्ञान वीर्यावृतेः क्षयम् ॥ ११३॥ ततः केवलपूजार्थमाजग्मुत्रिदशालयाः। सोत्साहा सपरीवारा निजद्धादिसमन्विताः ॥ ११४ ॥ प्रणेमुनिःपरीत्याथ स्वामिन त्रिजगद्गुरुम् । उच्चैर्जयजयारावमुच्चरंतोऽमराधिपाः॥११५ ॥

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288