Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 262
________________ २४२ अध्यात्मक मलमार्तण्डे अनन्तधर्म समयं ह्यतीन्द्रियं कुवादिवदाप्रहतस्वलक्षणम् । कुँवेऽपवर्गप्रणिधेतुमद्भुतं, पदार्थतत्त्वं भवतापशान्तये ॥२॥ युग्मम् नमोऽस्तु तुभ्यं जंगदम्ब भारति, प्रसादपात्रं कुरु मां हि किंकरम् । तव प्रसादादिह तचैनिर्णयं, यथास्वबोधं विदधे स्वसंविदे | ३ | मोहः संतानवर्ती भववनजलदो द्रव्यकमघहेतुस्तत्त्वज्ञाननमूर्तिर्वमनमिव खलु * श्रद्दधीते न तत्त्वे । मोहमुक्ता वेंगमयुतात्स चरित्राच्च्युतिश्च । गच्छत्वध्यात्मकंजद्युमणिपरपरिख्यापनान्मे चिंतोऽस्तम् ॥ ४ ॥ x " १ अनन्तस्वभावम् । " धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः इत्यमरः । २ समयं संविश्चेतनास्वरूपम् " समयाः शपथाचारकालसिद्धान्तसंविदः " इत्यमरः । अथवा समं युगपद्याति गच्छति प्राप्नोति त्रैलोक्ये ज्ञानदर्शनद्विकेन सः समयस्तं समयम् । " दंसणपुत्रं णाणं छदमडाणं ण दोण्णि उवओगा । जुगवं जम्हा केवलिमाहे जुगवं तु ते दोषि । इतिवचनात् । ३ अतीन्द्रियं सिद्धस्वरूपत्वादिन्द्रियबाह्यम् । ४ कुवादिनां नास्तिकानां वादोऽनात्मत्वं तेनाप्रहतमदूषितं स्वं स्वीयं लक्षणं यस्य तं अर्थात् त्रिशतत्रिषष्ठिकुवादिश्वन्दैरप्रतिहतात्मरूपं । ५ वच्मि । ६ अपवर्गस्य मोक्षस्य प्रणिधेतुमुद्दीपितुं स्पष्टीकरणार्थमित्यर्थः । ७ आश्चर्यदायकं शब्दतः संख्यातमपि चमत्कारप्रदम् । ८ संसारातापशांतये । ९ हे जगन्मातः । १० प्रसन्नतायाः पात्रम् । ११ अस्मिन् ग्रन्थे । १२ तत्त्वनिश्चयम् । १३ खज्ञानानुसारेण । १४ कुर्वे । १५ स्वकीयज्ञानाय आत्मज्ञानायेत्यर्थः । १६ अनादिसंतानवर्तनशीलः । १७ तत्त्वज्ञानहननेकमूर्त्तिः । १८ मोहस्य क्षोभेण चांचल्येन विमुक्ता रहिता मुनयः । १९ दर्शनज्ञानयुक्तान् । २० चैतन्यात् । २१ नाशम् । * ब्रुवेऽपवर्गस्य च हेतुमद्भुतं इत्यपि । * श्रद्धधानं इत्यपि । X सच्चरित्राद्युता यम् इत्यपि । ג,

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288