Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 280
________________ २६० FI तस्याः स्याच्च परत्वमेतदपरत्वं मानमेवाखिलं तस्मान्मानविशेषतो हि समयादिर्भातकालः स यः ॥ ४० ॥ एनं व्यवहति कालं निश्चयकालस्य गांति पर्यायं । वृद्धाः कथंचिदिति तद्विचारणीयं यथोक्तनयवादैः ॥ ४१ ॥ अस्तित्वं स्याच्च षण्णामपि खलु गुणिनां विद्यमानस्वभावात् पंचानां देशपिंडात्समयविरहितानां हि कायत्वमेव । सूक्ष्माणोश्रोपचारात्प्रचयविरहितस्यापि हेतुत्वसत्वात् कायत्वं न प्रदेशप्रचयविरहितत्वाद्धि कालस्य शश्वत् ॥ ४२ ॥ इति श्रीमदध्यात्मकमलमार्त्तण्डाभिधाने शास्त्रे द्रव्यविशेषप्रज्ञापकस्तृतीयः परिच्छेदः । 1081 अध्यात्मकमलमार्त्तण्डे 134 Ispas PRATAP म काक ग ארט דען TATEF क

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288