Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
मोक्षमोक्षमार्गलक्षणप्रतिपादकः प्रथमः परिच्छेदः २४७
को भित्संविदशोवै ननु समर्समये संभवत्सत्त्वतः स्यादेकं लक्ष्म द्वयोर्वा तदखिलसमयानां च निणीतिरेव । द्वाभ्यामेवाविशेषादिति मतिरिह *चेन्नैव शक्तियात्स्या
संविन्मात्रे हि बोधो रुचिरतिविमला तंत्र सौ सगेव ॥१२॥ पंचाचारादिरूपं गवंगमयुतं सच्चरित्रं च भोक्तं द्रव्यानुष्ठानहेतुस्तदनुगतमहारागभावः कथंचित् । भेदज्ञानानुभावादुपशमितकषायप्रकर्षस्वभावो भावो जीवस्य : स्यात्परमनयगतः स्याच्चरित्रं सरागम् ।१३॥ स्वात्मज्ञाने निलीनो गुण इव गुणिनि त्यक्तसर्वप्रपंचो रागः कश्चिन्न बुद्धौ खलु कथमपि वी बुद्धिजेः स्यात्तु तस्यै ।
१ को भेदः । २ ज्ञानदर्शनयोः । ३ नन्विति वितर्के । ४ समः समानः समयः काल इति समसमयस्तस्मिन् । ५ लक्षणम् । ६ समस्तान्यमतसिद्धान्तानाम् । ७ निश्चयमेव । ८ ज्ञानदर्शनाभ्यामेव । ९ विशेषो भेदस्तेन रहितात् । १० ज्ञानदर्शनदुयात् । ११ ज्ञानमात्रे। १२ श्रदा। १३ बोधे । १४ श्रद्धा। १५ सत्सम्यक्त्वमेव । १६ पंचविधमाचारं दर्शनज्ञानचारित्रतपोवीयभदात् , आदिशब्देन द्वादशतपांसि दशधर्माः षडावश्यकक्रिया इत्यादिकं परिग्राह्यं तदेव रूपं स्वरूपं यस्य तत् । १७ दर्शनज्ञानसंयुक्तम् । १८ सम्यक्चारित्रम् । १९ सेवितं सत्, "भक्तिविभागे सेवायामिति" मेदिनी । २० द्रव्यस्यात्मनोऽनुष्ठाने अधिष्ठानं प्रभावस्तस्य हेतुः । २१ महता कष्टेन । २२ भेदविज्ञानप्रभावात् । २३ उपशमितः कषायानां प्रकर्षस्योद्रेकस्य स्वभावो येन सः । २४ सो भावः । २५ एतत्सरागचारित्रलक्षण प्रतिपादितम् । २६ नितरां लीनो निलीनः । २७ त्यक्तः सर्वः प्रपंचो विस्तारः संचयः प्रतारणं वा येनासौ त्यक्तसर्वप्रपंचोऽर्थाद्वाह्यवस्तुविस्ताररहितोऽथवा सर्वजीवानां प्रतारणेन रहितः। "प्रपंचः संचयेऽपि स्याद्विस्तारे च प्रतारणे" इति मेदिनी। २८ वा अथवा। २९ बुद्धिजः बुद्धिजीनतो रागः।३० स्विति पादयूरणे। ३१ मुनेः।
* चेन्न स्वभावप्रदेशात् इत्यपि ।
Loading... Page Navigation 1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288